SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ [0] श्री शोधनस्तुतिचतुर्विधतिका सुरभियाततनुम्-सुरभि याता-सुरभियाता, (द्वि.स.पुः) सुरभियाता तनुः यस्याः साः-सुरभियाततनुः, ताम्-सुरभियाततनुम् । (स.व.बी.) ॥ श्री सुमतिजिनस्तुतिः ॥ (आर्यागीतिः)... मदमदनरहित ! नरहित ! सुमते ! सुमतेन ! कनकतारेतारे ! दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ॥१॥ ॥१७॥ अन्वय-मदमदनरहित ! नरहित ! सुमतेन ! कनकतार ! इतारे! अपालय! अरातिक्षतिक्षपातः पातः! सुमते! दमदं दरात् पालय!!! અહંકાર અને કામથી રહિત, માણસને હિતકારી, સારા મત= સિદ્ધાંતવાળાનાં (મુનિઓનાં) સ્વામી, સુવર્ણ જેવા ઉજજવલ, દૂર થયાં છે શત્રુઓ જેમાં એવા, ઘરમાંથી નીકળી ગયેલ, અથવા દૂર થયું છે ઘર જેનું એવા, શત્રુઓનાં ઉપદ્રવરૂપી રાત્રિથી રક્ષણ કરनार, मेवा सुमतिनाथ भगवान ! भुनिमार्नु सयथी २क्षण ४२...!!! समास मदमदनरहित !-मदश्च मदनश्च-मदमदनौ, (इ. द्व.) मदमदनाभ्यां रहितः-मदमदनरहितः, तदामन्त्रणम्-मदमदनरहित ! 'उनार्थ '० ३।१।६५ (तृ.त.पु.)। नरहित !-नरेभ्यः हितः-नरहितः, तत्संवोधनम्-नरहित ! । 'हितादिभिः' ३।१।७१ (च.त.पु.)।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy