SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री अभिनन्दनजिनस्तुतिः [२३] અર્થ–આ લેકને વિષે બાણ અને શંખથી યુક્ત, નાશ કરાયે છે ઉત્તમ દેવોને ભય જેના વડે તેવા, વિસ્તાર પામેલા એવા નિમ્ન લન કરાયા છે મહાન શત્રુઓ જેના વડે એવા, સુંદર ધનુષ્યથી યુક્ત, નિર્મલ, કામધેનું ઉપર બેઠેલા શરીરવાળી, એવી રોહિણીદેવીને तुं नम२४.२ ४२.... समास विशिवशङ्खजुषा-विशिरवश्च शङ्खश्च-विशिरवशङ्खौ(इ. द्व.) विशिरवशङ्खौ .जुषते इति-विशिरवशङ्खजुद, तेन-विशिरवशङ्खजुषा । 'क्विप्' ५।१।१४८.....क्विप् , (उप.त.पु.)। ____ अस्तसत्सुरभिया-सन्तश्चामी. सुराश्च-सत्सुराः, 'सन्महत्०' ३।१।१०७ (वि.पू.क.) सत्सुरेभ्यः भियः-सत्सुरभियः, (पं.त.पु.) अस्ताः सत्सुरभियः येन तद्-अस्तसत्सुरभि, तेन-अस्तसत्सुरभिया। " ( स. ब. बी.) . ..: ततनुन्नमहारिणा-तताश्चाभी नुन्नाश्च-ततनुन्नाः, (वि.उभ.क.) महान्तश्चामी अरयश्च-महारयः, 'सन्महत्.' ३।१।१०७ (वि.पू.क.) ततनुन्नाः महारयः येन तद्-ततनुन्नमहारि, तेन-ततनुन्नमहारिणा । (स.व.वी.) नय-अस्तसत्सुरभिया-' मा प्रयोग श्री सिमरामानुशासन (व्या३२६५ ) दृष्टिय मा प्रभारे सि शे. 'अस्तसत्सुरभिया' से समस्त५६ 'धनुषां'नु विशेषण या विशेष्यनां वशथा नपुं. मां व छे. . अस्ताः सत्सुरभियः येन तद्-'अस्तसत्सुरभि'....'क्लीबे' २।४।८७ સૂત્રથી નપું. માં વર્તતા સમાસાન્ત નામને અન્ય સવર હસ્વ થાય... હવે 7. स. १. २ आ (टा) प्रत्यय सारी सारे अनाम् स्वरे' १४६४था न भागम यता (वारिणानी नभ) 'अस्तसत्सुरभिणा' ५ न्नध्य, पर मला "वान्यतः" १२४६२ सत्रया १६ मा वाथा "धातोरिवर्ण" २१११५० था इय् यन 'अस्तसत्सुरभिया' सि६ थशे.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy