SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ भी धर्मजिनस्तुतिः . [५] दयायमहिताय-दया च यमाश्च-दयायमाः, (इ. द्व.) दयायमैः हितः (धा+क्त)-दयायमहितः, तस्मै दयायमहिताय । (तृ.त.पु.) अथवा-दयायमाः-पूर्ववत् , दयायमाः सन्ति येषाम्-दयायमाः, 'अनादिभ्यः ०' ७।२१४६...अ, दयायमेभ्यः हितः दयायमहितः, तस्मै दयायमहिताय । “हितादिभिः०' ३।१।७१...(च.त.पु.) जीयाज्जिनौधो ध्वान्तान्तं, . __ ततान लसमानया ।। भामण्डलत्विषा यः स ततानलसमनिया ॥२॥ ५८ ।। अन्वय-यः लसमानया ततानलसमानया भामण्डलत्विषा ध्वान्तान्तं ततान स जिनौषः जीयात् । અથ–જેણે વિલાસ કરતી, વિસ્તૃત અગ્નિ સમાન ભામંડલની કાન્તિવડે (અજ્ઞાનરૂપી) અંધકારને નાશ કર્યો હતો તે જિનેશ્વરसुवानी समूह य भी... समास:जिनौषः-जिनानां ओधः-जिनौघः । (ष. त. पु.) ध्वान्वन्तम्-ध्वान्तस्य अन्तम्-ध्वान्तान्तम्, तद्-ध्वान्तान्तम् । (प. त. पु.) . . भामण्डलत्विषा-भानां मण्डलम्-भामण्डलम् , (प. त. पु.) . भामण्डलस्य स्विट्-भामण्डलस्विट , तया-भामण्डलत्विषा । (प. त. पु.) ततानलसमानया-ततश्चासौ अनलश्च-ततानलः, (वि.पू.क.) ततानलेन. समाना-ततानलसमाना, तया-ततानलसमानया। 'ऊनार्थपूर्वाद्यैः०' ३।१।६७....( तृ. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy