SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [ ८६ ] भारति ! द्राग् जिनेन्द्राणां नवौरक्षतारिके । संसाराम्भोनिधावस्मा श्रीशोधनस्तु तिचतुर्विंशतिका नवनौ रक्ष तारिके ! ॥ ३ ॥ ५९ ॥ अन्वय-- अक्षतारिके संसाराम्भोनिधौ तारिके नवनौः जिनेन्द्राणां भारति ! अवनौ अस्मान् द्राक् रक्ष | अर्थ- –નાશ ન થાય તેવા શત્રુરૂપી પાણીવાળાં સંસારરૂપી સમુદ્રને વિષે તારનારી નવી નૌકા સમાન જિનેશ્વરદેવની ડે વાણી પૃથ્વીને વિષે અમારૂ જલ્દી રક્ષણ કર... समास जिनेन्द्राणाम् — जिनानाम् इन्द्राः - जिनेन्द्रा:, तेषाम् - जिनेन्द्राणाम् । (षत. पु.) नवनौ :- नवा नौः - नवनौः, तत्संबोधनम् - नवनौः । 'पूर्वकालेक०' ३।१।१००.... (वि. पू. क. ) -- अक्षतारिके - न क्षतम् - अक्षतम्, (न. त. पु. ) अरयः एव कं - अरिकं, ( अब. पू. क. ) अक्षतम् अरिकम् यस्मिन् सः - अक्षतारिकम्, तस्मिन् - अक्षतारिके । ( स. ब. बी. ) संसाराम्भोनिधौ — संसरन्ति जीवा यस्मिन् - संसारः, 'भावाकर्त्रीः ० ' ५।३।१८... घञ, अम्भांसि निधीयन्ते यत्र - अम्मोनिधिः, 'व्याप्यादाधारे० ' ५।३।८८.... कि, ( उप. त. पु. ) संसारः एव अम्भो - निधिः—–संसाराम्भोनिधिः, तस्मिन् - संसाराम्भोनिधौ । ( अब. पू. क. ) । तारिके - तारयति इति - तारिका, तत्संबोधनम् - तारिके ! | ८ ' णकतृचौ ० ' ५।१।४८...णक ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy