SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [८४] श्री शोभनस्तुति चतुर्षिशतिका ॥ श्री धर्मजिनस्तुतिः ॥ (अनुष्टुप्वृत्तम् ) नमः श्रीधर्म ! निष्कर्मो दयाय महितायते ! माऽमरेन्द्रनागेन्द्र दयायमहिताय ते ॥ १॥ ५७ ॥ अन्वय-मामरेन्द्रनागेन्द्रः महितायते ! श्रीधर्म ! निष्कर्मोंदयाय दयायमहिताय ते नमः। અથર્મનુષ્ય-દેવોના ઈન્દ્રો અને નાગેન્દ્રોવડે પૂજાય છે પ્રભાવ (ઉત્તરકાલ) જેમને એવા હે ધર્મનાથ ભગવાન નીકળી ગયે છે કર્મોદય જેને એવા કરૂણ અને વ્રતોથી યુક્ત, અથવાકરૂણ અને મહાવ્રતવાળા (મુનિઓ) ને હિતકારી એવા તમને નમસ્કાર થાઓ. समास श्रीधर्म !-श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु.) श्रीयुक्तः धर्मः -श्रीधर्मः, तत्संबोधनम्-श्रीधर्म ! ( म. प. लो. क.) निष्कर्मोदयाय-कर्मणाम् उदयः-कर्मोदयः, (प. त. पु.) निर्गतः कर्मोदयः यस्मात् सः-निष्कर्मोदयः, तस्मै-निष्कर्मोदयाय । (प्रादि. व. बी.) महितायते !-महिता आयतिः यस्य सः-महितायतिः, तत्संबोधनम्-महितायते ! ( स. ब. बी.) मामरेन्द्रनागेन्द्रः-मांश्च अमराश्च-मामराः, ( इ. दू.) मामराणाम् इन्द्रा: मामरेन्द्राः, (प. त. पु. ) मामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः, तैः-मामरेन्द्रनागेन्द्रैः। ( इ. इ.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy