SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ १३० ] श्री शोभनस्तुतिचतुर्विशतिका अन्वय-यः अक्षामम् , अलक्ष्यसंख्यम् , (लक्षसंख्यम् ) ऊर्जितराजकं रणमुखे क्षणात् चिक्षेप, यः च यदूनां दक्षां राजीम् अतीतापदं चक्रे तं भासमानम् , अहसं, (जनभासमानमहसम् ) राजीमतीतापदं, नम्रनिवृतिकरम्, अञ्जनभासमानमहसं नेमि, जन! नम । અર્થજેણે સમર્થ એવા અગણિત સંખ્યાવાળા પરાક્રમી એવા રાજાના સમૂહને સંગ્રામની શરૂઆતમાં ક્ષણમાત્રમાં પરાસ્ત કર્યા અને જેણે યાદની ચતુર શ્રેણિને ચાલી ગઈ છે આપત્તિ જેની એવી કરી, તે શોભતા, હાસ્યરહિત, (માણસોને વિષે શેભતા તેજવાળા) રાજીમતીને સંતાપ આપનાર, નમન કરવાના સ્વભાવવાળાને મોક્ષસુખને કરનાર, અંજનની કાંતિ સરખા તેજવાળા એવા नभिनाय मावानने भास ! तुं नमा२ ४२... .. समास ऊर्जितराजकम्-राज्ञां समूहः-राजकम्, 'गोत्रोक्ष-वत्सोष्टवृद्ध०' ६।२।१२.... अकलू, ऊर्जितं च तद् राजकं च-ऊर्जितराजकम् , तद्-ऊर्जितराजकम् । (वि. पू. क.) रणमुखे-रणस्य मुखम्-रणमुखम् , तस्मिन्-रणमुखे । (प.त.पु.) अलक्ष्यसंख्यम्-अलक्ष्या संख्या यस्य तत्.- अलक्ष्यसंख्यम् , तत्-अलक्ष्यसंख्यम् । ( स. व. बी. ) अक्षामम्-न क्षामम्-अक्षामम्, तद्-अक्षामम् । (न. त. पु.) अहसम्-न विद्यते हसः यस्य सः-अहसः, तम्-अहसम् । (न. ब. बी.) जनभासमानमहसम्-जनेषु भासमानम्- जनभासमानम् , ( स. त. पु.) जनभासमानम् महः यस्य सः - जनभासमानमहाः, तम्-जनभासमानमहसम् । (स. ब. बी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy