SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिजिनस्तुतिः . [ १२९ ] नालिकवरम्-नालिकेषु वरम्-नालिकवरम्, ( स. त. पु.) नालिकं च तद् वरम् च-नालिकवरम्, तद्-नालिकवरम् । (वि. पू. क.) अम्भोभृतघननिभा-अम्भोभिः भृतः -अम्भोभृतः, (तृ. त. पु.) अम्भोभृतश्चासौ घनश्च-अम्भोभृतघनः, (वि. पू. क.) अम्भोभृतघनेन निभा-अम्भोभृतघननिभा । 'ऊनार्थपूर्वाद्यैः' ३।१।६७ (तृ. त. पु.) ___ अम्भोधितनयासमानाली-अम्भासि धीयन्ते अस्मिन्निति - अम्भोधिः, 'व्याप्यादाधारे' ५।३।८८....कि, (उप. त. पु.) । अम्भोघेः तनया-अम्भोधितनया, (ष. त. पु.) अम्भोधितनयया समानाः-अम्भो. धितनयासमानाः, ऊनार्थपूर्वाद्यैः' ३।१।६७ (तृ. त. पु.), अम्भोधितनयांसमानाः आल्यः यस्याः सा-अम्भोधितनयासमानाली । (स. व.वी.) विशदचलनानालिकबरम्-नाना च ते अलयश्च - नानालयः, ( वि. पू. क.) न चलाः-अचलाः, (न. त. पु.) अचलाश्च ते नानालयश्च -अचलनानालयः, ( वि. पू. क.) विशन्तश्वामी अचलनानालयश्च-विशदचलनानालयः, (वि. पू. क.) विशदचलनानालिभिः (कृतम् ) कबरम्विशदचलनानालिकबरस्, तद् - विशदचलनानालिकवरम् । 'तृतीया' ३।१।६५ (.तृ. त. पु.) श्रीनेमिजिनस्तुतिः .. ( शार्दूलविक्रीडितम् ) चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्य(क्ष)संख्यं क्षणा, दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदनां च यो, दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥१॥८५॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy