SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [ १२४] श्री शोभनस्तुतिचतुर्विंशतिका समास स्फुरद्विद्युत्कान्ते ! - स्फुरन्ती चासौ विद्युच्च-स्फुरद्विद्युत्, (वि. पू. क. ) स्फुरद्वियुद्वत् कान्तिः यस्य स:-स्फुरद्विद्युत्कान्तिः, तत्संबोधनम् -स्फुरद्विद्युत्कान्ते ! ( उपमान. ब. बी. ) दितमद !--दितः मदः येन सः-दितमदः, तत्संबोधनम्-दितमद ! ( स. ब. बी.) नमद्भव्यश्रेणीमवस्यमिदाम्-भव्यानां श्रेणी-भव्यश्रेणी, (ष. त. पु.) नमन्ती भव्यश्रेणी-नमद्भव्यश्रेणी, (वि. पू. क.) भवाद् भयम्-भवभयम्. (पं. त. पु.) नमद्भव्यश्रेण्याः भवभयम्-नमद्भव्यश्रेणीभवभयम् , ( ष. त. पु.) नमद्भव्यश्रेणीभवभयम् भिन्दन्ति इतिनमद्भव्यश्रेणीभवभयभिन्दि, तेषाम्-नमद्भव्यश्रेणीभवभयभिदाम् । 'क्विप्' ५।१।१४८... क्विप् ( उप. त. पु.) हृद्यवचसाम्-हृद्यानि च तानि वसि च-हृद्यवचांसि, तेषाम्हृद्यबचसाम् । (वि. पू. क.). अमायासञ्चार !-मायायाः सञ्चारः-मायासञ्चारः, (प. त. पु.) न विद्यते मायांसञ्चारः यस्मिन् स:-अमायासञ्चारः, तत्संबोधनम्-अमायासञ्चार ! । ( न. व. बी.) उदितमदनमेघानिल !-मदन एव मेघः-मदनमेघः, (अ. पू. क.) उदितः मदनमेघः-उदितमदनमेघः, (वि. पू. क.) उदितमदनमेघं विनाशयति इत्येवंशील उदितमदनमेघविनाशी, (उप.त.पु.) उदितमदनमेघविनाशी चासौ अनिलश्च-उदितमदनमेधानिलः, तत्संबोधनम्-उदितमंदनमेधानिल ! (म. प. लो. क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy