SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भीनमिजिनस्तुतिः [१२३] कमलकरा-कमलं करे यस्याः सा-कमलकरा । ( व्य. व. बी.) अथवा-कमलवत् करौ यस्याः सा -कमलकरा । ( उप. व. बी.) जितामरसभा-अमराणां सभा-अमरसभा, (प. त. पु. ) जिता अमरसभा यया सा-जितामरसभा । ( स. ब. बी.) . लोपकृतम्-लोपं करोतीति-लोपकृत्, तम् – लोपकृतम् । 'क्विप्' ५।१।१४८।....क्विप् । - ॥ श्रीनमिजिनस्तुतिः ॥ (शिखरिणीवृत्तम् ) स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं, ममायासं चारो ! दितमद ! नमेऽघानि लपितः । नमद्भव्यश्रेणी-भवभयभिदां हृद्यवचसाममायासञ्चारो-दितमदनमेघानिल ! पितः॥१॥८॥ ___ अन्वय-स्फुरद्विद्युत्कान्ते ! चारो! दितमद ! नमद्भव्यश्रेणीभवभयमिदां हृद्यवचसाम् लपितः! अमायासञ्चार ! उदितमदनमेघानिल! पितः! नमे ! मम आयासं वितन्वन्ति अघानि सततं प्रविकिर । मथः-२ रायभान पाणी व तिaal, मनोड२, ખંડિત કર્યો છે મદ જેના વડે એવા, નમતી એવી ભવ્યજીવની પંક્તિના સંસારનાં ભયનો નાશ કરનાર એવાં મનહર વચનને બેલનાર, નથી વિદ્યમાન માયાને સંચાર જેમનામાં એવા, ઉદય પામેલા કામદેવરૂપી મેઘને નાશ કરવામાં પવન સરખા, પિતા એવા હે નેમિનાથ ભગવાન ! મારા ખેદને વિસ્તાર કરનારાં એવાં પાપને मेश २ ४२॥.......
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy