SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [ ६६ ] श्री शोभन स्तुतिचतुर्विशतिका नूतनादित्यकान्ते! नूतनः आदित्यः-नूतनादित्यः, (वि. पू.क.) नूतनादित्यस्य कान्तिः इव कान्तिः यस्य-सः-नूतनादित्यकान्तिः, तत्संबोधनम् -नूतनादित्यकान्ते ! (उपमानोपमेय. व. बी. ) अमाय! -नास्ति माया यस्य सः-अमायः, तत्संबोधनम्अमाय ! (न. ब. बी.) असंसारवास !.-संसारस्य वासः-संसारवासः, (प. त. पु.) नास्ति संसारवासः यस्य सः-असंसारवासः, तत्संबोधनम्-असंसारवास ! (न. ब. ब्री.)। - नवालानबाहो!-नवः आलान:-नवालानः, (वि. पू. क. ) नवालानवद् बाहू यस्य सः-नकालानबाहुः, तत्संबोधनम्-नवालनंबाहो ! ( उ. ब. बी. )। आनभ्रा-आ ( समन्तात् ) नमति इत्येवं शीला-आनम्रा । 'स्म्यजस०' ५।२।७६...। श्रीप्रभव !-श्रियः प्रभवन्ति · अम्मिन्-श्रीप्रभवः। तत्संबोधनम्-श्रीप्रमव !। (उप. त. पु.) 'भूश्यदोऽल्' ५।३।२३....अल् । भवभयाद्-भवाद् भयम्-भवभयम् , तस्मात्-भवभयाद् । (पं. त. पु.) भक्तिभाजाम्-भक्ति भजन्ति-भक्तिभाजः, तेषां-भक्तिभाजाम् । (उ. त. पु.) 'भजोविण' ५।१।१४६....विण । सारवा-आरवैः सह वर्तते या सा-सारवा । ( सह. ब. बी. ) अनवरतरसालीनवाला-न अवरतम्-अनवरतम्, (न. त. पु.) रसायाम् आलीनाः रसालीना : ‘क्तेन' ३।१।९२....( स.त.पु.), अनवरतं रसालीनाः वालाः यस्या :सा अनवरतरसालीनवाला । (व्य.ब.बी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy