SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीपर्युषण पर्व स्तुतिः [ २७७ ] कैवल्यलक्ष्मीकृते :- केवलमेव - कैवल्यम्, “भेषजादिभ्यष्ट्यण्" ७।३।१६४...ट्यण, कैवल्यमेव लक्ष्मीः - कैवल्यलक्ष्मीः, (अव. पू. क.) कैवल्यलक्ष्म्याः कृते - कैवल्यलक्ष्मीकृते । (ष त. पु.) गणभृताम्-गणं बिभ्रति - गणभृतः, तेषाम् - गणभृताम् । (उप. त. पु.) "क्विपू" ५।१।१४७ क्विप् । * " पार्श्वप्रभुने म्याद्यन्तरकाणि पार्श्वः नाम यस्य सः पार्श्वनामा, ( स. ब. वी.) पार्श्वनामा प्रभुः पार्श्वप्रभुः (म. प. लो. क) पार्श्वप्रभुश्च नेमिश्च पार्श्वप्रभुनेमी, ( इ. द्व) पार्श्वप्रभुनेमी आदौ येषां तेपार्श्वप्रभुने म्यादयः, (व्य. ब. व्री.) पार्श्वप्रभुने म्यादीनाम् अन्तरकाणिपार्श्वप्रभुने म्याद्यन्तरकाणि तानि - पार्श्वप्रभुने म्याद्यन्तरकाणि (ष त. पु.) सन्नाभेयवृत्तम् - नामः अपत्यम् - नाभेयः, "इतोऽनिञः " ६।१।७२.... एयण्, नाभेयस्य वृत्तम् - नाभेयवृत्तम्, (ष त पु.) सद् नाभेयवृत्तम् - सन्ना मेयवृत्तम्, तद्-सन्नाभेयवृत्तम् । “सन्महत्० " ३।१।१०७ (वि. पू. क.) वार्षिक कतव्यानि वर्णयन्नाह - साध्वाचारमखण्डितं पिबत सन्मौलं च सूत्रं श्रवैः, चैत्यानां परिपाटिकां तनुत च स्वालोचनां वार्षिकीम् । जन्तून् क्षाम्यत वत्सलं कुरुत भोः साधर्मिकाणां मुदा, विघ्नौघं चतुरस्य वा हरतु सा सङ्घस्य सिद्धायिका ||४|| अन्वय भोः ! अखण्डितं साध्वाचारं सत् मौलं सूत्रं श्रवैः पिबत, चैत्यानां च परिपाटिकां वार्षिकीं स्वालोचनां च तनुत, जन्तून्
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy