SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [ १८२] प्रकीर्णकस्तुतिकूलम् रविकरनिकरः :-रवेःकराः-रविकराः, ( ष. त. पु.) रविकराणां निकरः-रविकरनिकरः। (ष. त. पु.) तीव्रलोभाद्रिवज्रम् :-तीव्रःलोभः-तीव्रलोभः, ( वि. पू. क. ) तीव्रलोभ एव अद्रिः-तीव्रलोभादिः, ( अव.पू. क. ) तीव्रलोभादिम् भिन्नत्तीति-तीव्रलोभाद्रिभेदकम् , (उप.त.पु.) ‘णकतृचौ' ५।११४८..णक. तीव्रलोभाद्रिभेदकम् वज्रम्-तीव्रलोभाद्रिवज्रम् । (म. प. लो. क.) शिवसुखम् :-शिवस्य सुखम्-शिवसुखम् , (प.त.पु.) शिवसुखम् करोतीति-शिवसुखयति, शिवसुखयतीति-शिवसुखम् [. सुव्रतश्रेष्ठिन :-सुव्रतः नाम यस्य सः-सुव्रतनामा, (स.ब.वी.) सुव्रतनामा चासौ श्रेष्ठी च-सुव्रतश्रेष्ठी, तस्य-सुव्रतश्रेष्ठीनः । (म.प.लो.क.) एकादशीपर्वमहिमवर्णनात्मिकेयं स्तुतिः इन्द्रैरभ्रभ्रमद्भिः मुनिपगुणरसास्वादनानन्दपूर्णैः, दोव्यद्भिः स्फारहारैर्ललितवरवपुर्यष्टिभिः स्वर्वधभिः। साधु कल्याणकौघो जिनपतिनवतेः बिन्दुभूतेन्दुसङख्यो, घस्र यस्मिन् जगे तद् भवतु सुभविनां पर्व सच्छमहेतुः ॥२॥ अन्वय यस्मिन् घने अभ्रभ्रमद्भिः, मुनिपगुणरसास्वादनानन्दपूर्णैः दीव्यद्भिः, स्फारहारैः, इन्द्रः, ललितवरवपुर्यष्टिभिः स्वधूभिः सार्धं जिनपतिनवतेः बिन्दुभूतेन्दुसङ्ख्यः कल्याणकोषः जगे तत् पर्व सुभविनां सच्छमहेतुः भवतु ।...
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy