SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [५२] श्री शोभनस्तुतिचतुर्विंशतिका (वि. पू. क.) नाना अमलपद्मानि-नानामलपद्मानि, (वि. पू. क.) नानामलपद्मानां माला-नानामलपद्ममाला, (प. त. पु.) राजिनी नानामलपद्ममाला यस्य तद्-राजिनानामलपद्ममालम् , तद्-राजिनानामलपद्ममालम् । ( स. व. बी.) जिनेन्द्र ! भङ्गैः प्रसभं गभीराऽऽ-... शु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात्-.. शुभाऽरतीशस्य तमस्तवेन ! ॥३॥३५॥ अन्वय-रतीशस्य ( अरतीशस्य ) इन ! जिनेन्द्र ! भङ्गैः प्रसभं गभीरा, शस्यतमस्तवेन तमः आशु निर्नाशयन्ती, शुभा तव भारती मम शर्म दिश्यात् । । અર્થકામદેવનાં સ્વામિ અથવા નથી કામ જેઓને વિષે એવા (મુનિઓ)નાં સ્વામિ (તેવા હે જિનેશ્વર ભગવંત! વિકલવડે અત્યંત ગંભીર, પ્રશંસનીય સ્તવના વડે (અજ્ઞાનરૂપી) અંધકારને જલ્દીથી નાશ કરતી સુંદર તારી વાણી અને કલ્યાણ (સુખ) આપો समास जिनेन्द्र ?—जिनानामिन्द्रः-जिनेन्द्रः, तत्संबोधनम्-जिनेन्द्र ! । (प. त. पु.) शस्यतमस्तवेन--अतिशयेन शस्य:-शस्यतमः, 'प्रकृष्टे तमप् ' ७।३।५...तमप् शस्यतमश्चासौ स्तवश्व-शस्यतमस्तवः, तेन-शस्यतमस्तवेन । ( वि. पृ. क.) रतीशस्य-रत्याः ईशः-रतीशः, तस्य-रतीशस्य। (प. त. पु.) अथवा अरतीशम्य-न विद्यते रतिः येषां ते-अरतयः, (मुनयः) (न. व. बी.) अरतीनाम् ईशः-अरतीशः, तस्य-अरतीशस्य । (प.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy