SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री सुविधिजिनस्तुतिः [५१] नभःसत्सभा, (ष. त. पु.) असुराणाम् आली-असुराली, (ष. त. पु.) नभःसत्सभा च असुराली च-नभःसत्सभासुराल्यौ, (इत. द्व.) नमःसत्सभासुरालीभ्यां नतो पादौ यस्याः सा-नभःसत्सभासुरालीनतपादा, तया-नभःसत्सभासुरालीनतपादया । ( व्य. ब. बी.) या जन्तुजाताय हितानि राजी, सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥२॥३४॥ अन्वय-या जन्तुजाताय हितानि अलपत् सा सारा राजिनानामलपनमालम् पादयुगं दधाना जिनानां राजी मम अलम् मुदम् दिश्यात् । અર્થ–જેણે (જિનેશ્વરદેવની શ્રેણીએ) પ્રાણીઓનાં સમૂહનાં હિતને કહ્યું તે બલવાળી, શોભવાના સ્વભાવવાળી વિવિધ પ્રકારનાં સુંદર કમલની શ્રેણી છે જેને એવા ચરણ યુગલને ધારણ કરતી એવી જીનેશ્વરભગવંતની શ્રેણી મને અત્યંત હર્ષને બતાવે (આપો) समास जन्तुजाताय-जन्तूनां जातम्-जन्तुजातम् , तस्मै-जन्तुजाताय । . (ष. त. पु.) पादयुगम्-- पादयोः युगम्- पादयुगम् , तद्- पादयुगम् । (प. त. पु.) राजिनानामलपद्ममालम्-राजते इत्येवं शीला-राजिनी, न मलानि- अमलानि, (न. त. पु. ) अमलानि पद्मानि-अमलपद्मानि,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy