SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [५०] श्री शोभनस्तुतिचतुर्विशतिका ॥ श्री सुविधिजिनस्तुतिः ॥ तवाऽभिवृद्धिं सुविधिविधेयात् स भासुरालीनतपा दयावन् ! । यो योगिपङ्क्त्या प्रणतो नभः-सत् सभासुरालीनतपादयाऽवन् ॥ १॥ ३२॥ अन्वय-दयावन् ! नभःसत्सभासुरालीनतपादया योगिपङ्क्त्या यः प्रणतः अवन् भासुरालीनतपाः सः सुविधिः तव अभिवृद्धिं विधेयात् । मथ:- हयावा( माणुस ). ! नवासी। (हे)नी પર્ષદા અને અસુરોની શ્રેણીવડે નમાયેલાં છે ચરણ જેમનાં એવા ગીઓની પંક્તિવડે જે નમાયેલાં છે, રક્ષણ કરતાં, આશ્રય કરાયે છે ભષ્મ તપ જેના વડે એવા તે સુવિધિનાથ ભગવાન તારા मायुध्यने ।... समास सुविधिः--शोभनः विधिः यस्य सः-सुविधिः । (अव्य.ब.त्री ।) भासुरालीनतपाः--भासुरम् आलीन तपः येन सः-भासुरालीनतपाः ( स. ब. व. बी.) . . .. दयावन्–दया अस्ति यस्य सः-दयावान् । तत्संबोधनम्दयावन् ! 'तदस्या० ' ७।२।१....मतु । योगिपतया—योगः अस्ति येषां ते-योगिनः, 'अतोऽनेक०' ७।२।६...इन् , योगिनां पङ्क्तिः-योगिपङ्क्तिः ,तया-योगिपङ्क्त्या । (ष. त. पु.) नभःसत्सभासुरालीनतपादया- नभसि सीदन्ति- नमःसदः, (उप. त. पु.) 'क्विपू' ५।१।१४८.... क्विप् , . नभःसदां सभा--
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy