SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री सुविधिजिनस्तुतिः दिश्यात्तवाशु ज्वलनायुधाऽल्पमध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ [ ५३ ] मध्यासिताऽकम्प्रवरालकस्य ॥ ४ ॥ ३६ ॥ अन्वय - अल्पमध्या सिता प्रवरालकस्य आस्यस्य रुचा अस्तेन्दुः अकम्प्रवरालकस्य उरु पृष्ठम् अध्यासिता ज्वलनायुधा तव आशु कं दिश्यात् । અ-સૂક્ષ્મ છે. મધ્યભાગ જેણીના એવી, શ્વેતવણુ વાળી, સુંદર કેશવાળા મુખની શાભાથી પરાજીત કરાયા છે ચંદ્ર જેનાવડે તેવી, સ્થિર રહેવાના સ્વભાવવાળા વરાહની વિશાલ પીઠ પર બેઠેલી, દેદ્દીપ્યમાન છે આયુધ જેના એવી અથવા અગ્નિ છે શા જેનુ એવી જવલનાયુધાદેવી તને જલ્દી સુખ આપે... समास - ज्वलनायुधा ज्वलनानि आयुधानि यस्याः सा ज्वलनायुधा, ( स. ब. श्री.) । अथवा - ज्वलनमेव आयुधं यस्याः सा - ज्वलनायुधा । (उप. ब. बी. ) अल्पमध्या - अल्पं मध्यं यस्याः सा - अल्पमध्या । ( स. ब. बी . ) प्रवरालकस्य प्रवरा: अलकाः यस्य तद् - प्रवरालकम्, तस्यप्रवरालकस्य । ( स. ब. श्री. ) 6 अस्तेन्दु :- अस्तः इन्दुः यया सा - अस्तेन्दुः ( स. ब. बी. ) । अकम्प्रवरालकस्य – कम्पते इत्येवं शीलः - कम्प्रः, ' स्म्यजसहिंसदीपकम्प ० ' ५/२/७९...र । न कम्प्रः - अकम्प्रः, ( न. त. पु. ) अकम्प्रः वरालकः--अकम्प्रवरालकः, तस्य - अकम्प्रवरालकस्य । (वि.पू.क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy