SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [ ५४ ] श्रीशोभन स्तुति चतुर्विंशतिका अथ ॥ श्री शीतलनाथजिनस्तुतिः ॥ जयति शीतलतीर्थकृतः सदा, चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशत्चलनतामरसंसदलङ्घनम् ॥ १ ॥ ॥ ३७ ॥ अन्वय - शीतलतीर्थकृतः सदलं, धनं अम्बुरुहां नवर्क, पथि संस्पृशत्, चलनतामरसंसत्, अलङ्घनम्, चलनतामरसम् सदा जयति ! અથ-શ્રી શીતલનાથપ્રભુનાં પત્રવાળા, નિબિડ કમલાનાં નવકને માર્ગમાં સ્પર્શ કરતા, ચ'ચલ અને નમેલા દેવાની સભા છે જેને વિષે એવા, ઉલ્લંઘન ન કરી શકાય એવા ચરણકમલ હંમેશા જય पाभे छे. समास - शीतलतीर्थकृतः — तीर्थं करोति - तीर्थकृत् ( उप. त. पु. ) " क्विप्' ५।१।१४८... क्विप्, शीतलः नाम यस्य सः - शीतलनामा ( स. ब. श्री. ) शीतलनामा चासौ तीर्थकृच्च - शीतलतीर्थकृत् तस्यशीतलतीर्थकृतः । ( म. प. लो. क . ) " - चलनतामरसम् — चलनमेव तामरसं - चलनतामरसम् । (अव.पू.क.) सदलम् — दलैः सह वर्तते यद् तद् - सदलम्, तद् - सदलम् । ( सहार्थ. ब. बी. ) अम्बुरुहाम्- अम्बुनि रोहन्ति स्म - अम्बुरुंहि:, तेषाम् - अम्बुरुहाम् । (उप. त. पु. ) 'क्विप्' ५।१।३४८... क्विप् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy