SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री शान्तिजिनस्तुतिः [ ९५ ] ___ अन्वय-यः शमिनः अनिशम् ईक्षणेन मूढतां सन्त्यज्य मुक्ताक्षमालीहितं हितम् अधारयत् , सः सन्ति अज्यानि दण्डच्छ कमण्डलूनि कलयन् , शमी, इनः, मुक्ताक्षमाली, तप्ताष्टापदपिण्डपिङ्गालरुचिः, ब्रह्मशान्तिः क्षणेन शं क्रियात् ।। અર્થ-જે ઉપશમવાળા (મુનિઓ)નાં સતત દર્શનથી મૂઢતા (मज्ञता)ने त्याने, त्याग ४राये के मक्षमा (मति) ने रेन। વડે એવા (મુમુક્ષુ)ઓની શ્રેણિઓને ઈચ્છિત એવા હિતને ધારણ ४२१। साये ते सुः४२ भने नथी नाश रेन। (श्वत) मेवा , છત્ર અને કમંડલને ધારણ કરતે, ઉપશમવાળે, સ્વામિ, મુક્તાફલની માળાવાળે, તપેલા સુવર્ણનાં પિંડ જેવી પીળી કાંતિવાળે, બ્રહ્મशांतियक्ष क्षमा ४ सुमने ४२।... . समास दण्डच्छत्रकमण्डलुनि-दण्डञ्च छत्रं च कमण्डलु च-दण्डच्छत्रकमण्डलनि, तानि-दण्डच्छत्रकमण्डलूनि । (इ. द्व.) अज्यानि-न विद्यते ज्या येषां तानि-अज्यानि, तानिअज्यानि । ( न. प. बी.) शमी-शमः अस्ति यस्य-शमी। 'अतोऽनेक०' ७।२।६...इन् । मुक्ताक्षमाली-मुक्तानाम् अक्षाणि-मुक्ताक्षाणि, (ष. त. पु.) मुक्ताक्षाणां . माला-मुक्ताक्षमाला, (प. त. पु.) मुक्ताक्षमाला विद्यते यस्य-मुक्ताक्षमाली । “शिखादिभ्य इन्०" ७।२।४....इन् । तप्ताष्टापदपिण्डपिङ्गलरुचिः-तप्तं च तद् अष्टापदं च-तप्ता- .. ष्टापदम् , (वि. पू. क.) तप्ताष्टापदस्य पिण्डम् - तप्ताष्टापदपिण्डम् , (प. त. पु: ) पिङ्गला रुचिः-पिङ्गलरुचिः, (वि. पू. क.) तप्तष्टापद. पिण्डवत् पिङ्गलरुचिः यस्य सः-तप्ताष्टापदपिण्डपिङ्गलरुचिः । (उप.व.वी.) चत .
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy