SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [ ९४ ] श्री शोभनस्तुतिश्चतु विंशतिका निरन्तरान्तरतमः, (वि. पू. क. ) दुर्निर्भेदं निरन्तरान्तरतमः - दुर्निर्भेदनिरन्तरान्तरतम:, (वि. पू. क.) दुर्निर्भेदनिरन्तरान्तरतमः निर्नाशयतिदुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि । ' अजातेः शीले' ५/१/१५४..... णिन् । (उप. त.पु. ) G पर्युल्लसल्लीलाभङ्गमहारिभिद् — पर्युल्लसन्ती लीला येषां तेपर्युल्लसल्लीला ( स. ब. श्री. ) नास्ति भङ्गो येषां ते अभङ्गाः, ( न. ब. बी. ) महान्तश्चामी अरयश्च - महारयः, 'सन्महत्०' ३।१।१०७ .... (वि.. पू. क. ) अभङ्गाः महारयः - अभङ्गमहारय:, . ( वि. पू. क्र. ) पर्युल्लसल्लीला: अभङ्गमहारयः - पर्युल्लसल्लीला भङ्गामहारयः, (वि. पू. क. ) पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्ति - पर्युलसल्लीलाभङ्गा महारिभिद् । 'क्विप् ५।१।१४८....क्विप् । बी.) नमदनन्तापापहृद्यामरम् नास्ति अन्तः येषां ते - अनन्ताः, ( न. ब. बी. ) अविद्यमानं पापं येषां ते - अपापा:, (न. ब. हृदयस्य हृदिवा प्रियाः - हृद्याः, हृद्य-पद्य-तुल्य ९ ७।१।११... निपातन, न म्रियन्ते - अमराः, अच्' ५।१।४९....अच् नमन्त अनन्ताः अपापा: हृद्याः अमराः यस्य तद् - नमदनन्तापापहृद्यामरम् । ( स. बहु. ब. बी.) " दण्डच्छत्रकमण्डलुनि कलयन् स ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्यो ऽधारयन्मूढतां सन्त्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमाली हितम् ॥ ४ ॥ ॥ ६४ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy