SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री शान्तिजिनस्तुतिः [९३] समास जैनेन्द्रम्-जिनानाम् इन्द्राः-जिनेन्द्राः, (प. त. पु.) जिनेन्द्राणामिदम्-जैनेन्द्रम् । “ तस्येदम्०” ६।३।१६० सुत्रस्य सूचनात् 'प्राग् जितादण्०' ६।१।१३...अण । सम्यग्दृशाम्-सम्यग दृक् येषां ते-सम्यग्दृशः, तेषां-सम्यगदृशाम् । ( स. ब. बी.) : ____सद्गुणालीलाभम्—सताम् गुणाः-सद्गुणाः, (ष. त. पु.) सद्गुणानाम् आवली-सद्गुणाली, (प. त. पु.) सद्गुणाल्याः लाभ:सद्गुणालीलाभः, तम्-सद्गुणालीलाभम् । (प. त. पु.) अथवा-सन्तः गुणाः-सद्गुणाः । 'सन्महत् ०' ३।१।१०७... ( वि. पू. क.) शेष-पूर्ववत् । ___ गमहारि—गमैः हरति-गमहारि । 'अजातेः शीले' ५।१।१५४ ....णिन् । ( उप. त. पु.) . . भिन्नमदनम्—भिन्नो मदनो येन तद्-भिन्नभदनम् । (स.ब.बी.) तापापहृद्-तापम् अपहरति-तापापहृद्, 'क्विप्' ५।१।१४८ क्विप् । (- उप. त. पु.). यामरम्-यामान् राति-यामरम् । 'आतोडो०' ५।१।७६.... ड। ( उपः त. पु.). दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि-दुःखेन निर्भिद्यते-दुनिर्भेदम्, 'दुःस्वीषतः०' ५।३।१३९....खल्, निर्गतम् अन्तरम् यस्मात् तद्निरन्तरम् , (प्रादि. ब. ब्री.) अन्तरे भवम्-आन्तरम् , 'भवे' ६।३।१२३ ....ना सूचनी 'प्राग जितादण' ६।१।१३....अण् । आन्तरं च तद् तमश्च-आन्तरतमः, (वि. पू. क. ) निरन्तरं च तद् आन्तरतमश्च- ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy