SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भीकुन्थुजिनस्तुतिः .. [११] कविपदगमभङ्गः यस्य सः-चकासत्कविपदगमभङ्गः, तम्-चकासत्कविपदगमभङ्गम् । ( स. ब. बी.) हेतुदन्तम्-हेतू दन्तौ यस्य सः-हेतुदन्तः, तम्-हेतुदन्तम् । ( स. व. बी.) कृतान्तम्-कृतम् अन्तम् येन सः-कृतान्तः, तम्-कृतान्तम् । ( स. ब. बी.) समुद्यद्दानमार्गम्-दानेन (कृतः ) मार्गः-दानमार्गः, (तृ. त. पु.) समुद्यन् दानमार्गो यस्मात्सः-समुद्यदानमार्गः, तम्-समुद्यद्दानमार्गम् । (स. व. बी.) . . धुताधैकविपदगम्-धुताः अघाः यैः ते धुताघाः, (स. घ. बी.) विशिष्टम् पदम्-विपदम् , (प्रादि. त, पु.) एकं च तद् विपदं च-एकविपदम्, 'पूर्वकालैक'० ३।१।९७... (वि. पू. क.) एकविपदं, गच्छति इति-एकविपदगः; ( उप. त. पु.) नाम्नो गमः ० ५।१। १३१...ड, धुताघानाम् एकविपदगः-धुताघेकविपदगः, तम्-धुताघैकविपदगम् । . . अभङ्गः-नास्ति भङ्गो यस्य सः-अभङ्गः, तम्-अभङ्गम् । ( न. प. बी.) कृतान्तपक्षे-विगतमुद्रम्-पूर्ववत् । जैनचन्द्रम्-जिनेषु चन्द्रः इव-जिनचन्द्रः, 'सिंहाद्यैः०' ३।१। ८९..... ( स. त. पु. ) जिनचन्द्रेण प्रोक्तम्-जैनचन्द्रः, तम्-जैनचन्द्रम् । तेन प्रोक्ते ६।३।१८१ नां सूचनयी 'प्राग जितादण ६।१।१३... अण । चकासत्कविपदगमभङ्गम्-आनन्दं प्रददतीति- आनन्द पदाः, ( उप. त. पु.) कविनाम् आनन्दप्रदाः-कव्यानन्दप्रदाः, (ष. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy