SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०] श्री शोभनस्तुतिचतुर्विंशतिका पदानि च गमाश्व-पदगमाः, (इ. ६.) कव्यानन्दप्रदाः पदगमाःकविपदगमाः, (म. प लो. क.) कविपदगमानां भङ्गः -कविपदगमभङ्गः, (ष. त. पु. ) चकासत् कविपदगमभङ्गः यस्मिन् सः-चकासत्कविपदगमभङ्गः, तम्-चकासत्कविपदगमभङ्गम् । ( स. व. बी.) .. हेतुदन्तम्-हेतवः एव दन्ताः यस्य सः-हेतुदन्तः, तम्-हेतुदन्तम् । ( उप. व. वी.) कृतान्तम्-कृतः अन्तः येन सः-कृतान्तः, तम्-कृतान्तम् । ( स. व. बी.) द्विरदम्-द्वौ रदौ यस्य सः-द्विरदः, तम्-द्विरदम् । (स. व. प्रो.) समुद्यदानमार्गम्-दानस्य मार्गः-दानमार्गः, (ष. त. पु. ) समुद्यन् दानमार्गः यस्मिन् सः-समुद्यदानमार्गः, तम्-समुद्यदानमार्गम् । (स. व. बी.) धुताधैकविपदगम्-धुताः अघाः यस्मिन् तद्-धुताघम् , ( स. व. बी.) विशिष्टं पदम्-विपदम्, (प्रादि. त. पु.) एकं विपदंएकविपदम् , 'पूर्वकालैक '. ३।१।९७... (वि. पू. क.) धुताघम् एकविपदम्-धुताघेकविपदम् (वि. पू. क. ) शेषं पूर्ववत् बीजी रीते--एकाः विपदः एकविपदः, (वि. पू. क.) अघाः एव एकविपदः-अर्धेकविपदः, (अव. पू. क.) अर्धेकविपदः एव अगाःअर्धेकविपदगा:, ( अव. पू. क.) न गच्छन्तीति-अगाः, (उप. त. पु.) धुताः अधैकविपदगाः येन सः-धुताधैकविपदगः, तम्-धुताघेकविपदगम् (स. व. बी.)।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy