SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [६] श्री ऋषभदेवस्तुतिः प्रवचनम्-प्रकृष्टानि वचनानि यस्मिन् तद्-प्रवचनम् । (स.व.बी.) दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम्-कुत्सिताश्चाभी वादिनश्चकुवादिनः (कु. पूर्व.त.पु.) दृप्यन्तश्चामी कुवादिनश्च-दृप्यत्कुवादिनः (वि.पू.क.) दृप्यत्कुवादिनाम् आवली-दृप्यत्कुवाद्यावली, (प.त.पु.) तृप्यत्कुवाद्यावली एव रक्षः -दृप्यत्कुवाद्यावलीरक्षः, (अव.पू.क.) दृप्यत्कुवाद्यावलीरक्षसः भञ्जनम्-दृप्यत्कुवाद्यावलीरक्षोभञ्जनम् , (प.त.पु.) दृप्यत्वाद्यावलीरक्षोभञ्जनस्य हेतवः-दृप्यत्कुवाद्यावलीरक्षोभञ्जन हेतवः, (प. त. पु.) दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुभिः लाञ्छितम्-दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम् । (तृ.त.पु.).। .. दीर्णाङ्गजालङ्कृतम्-दीर्णः अङ्गजः यः ते-दीर्णाङ्गजा: (मुनयः), (स.ब.बी.) दीर्णाङ्गजैः अलङ्कृतम् दीर्णाङ्गजालङ्कृतम् । (तृ.त.पु.) । शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढयधुलीकणानाली केसरलालसा समुदिताशु भ्रामरीभासिता। पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ । नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता॥४॥४॥ ___ अन्वय-शीतांशुत्विषि यत्र नालीके केसरलालसा आशु समुदिता इभासिता नामरी आली गन्धाढयधूलीकणान् नित्यम् अदधत् तत्र अब्जकान्ती क्रमौ निदधती सरला अलसा समुदिता शुभ्रा अमरीभासिता श्रुतदेवता वः पायाद् । અર્થ–ચંદ્ર જેવી કાન્તિવાળા જે કમલને વિષે, કેસરાઓમાં આસક્ત, જલ્દી એકઠી થયેલી, હાથી જેવી શ્યામ, ભમરાઓની શ્રેણિ, ગંધથી યુક્ત પરાગબિંદુઓને હંમેશા પીતી હતી તે (કમલ)ને વિષે
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy