SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्री शोभनस्तुतिचतुर्विशतिका [७] કમલ જેવી કાન્તિવાળા ચરણોને સ્થાપન કરતી, સરલ, મંદગતિવાળી, હર્ષવાળી, દેદીપ્યમાન, દેવીઓથી શોભાયેલી, એવી મૃતદેવી તમારું २६५ ४२।...... समास शीतांशुत्विषि-शीताः अंशवः यस्य सः-शीतांशुः, (स.ब.वी.) शीतांशोः स्विट् इव स्विट् यस्य तद्-शीतांशुत्विद, तस्मिन्-शीतांशुविषि । (उपमानोपमेय. व. वी.)। गन्धाढ्यधुलीकणान्-गन्धेन (कृताः) आढ्याः-गन्धाढ्याः, 'तृतीया तत्कृतैः' ३।१।६५ (तृ.त.पु.)। धूलीनां कणाः धुलीकणाः, (प.त.पु.) गन्धाढ्याश्चामी धूलीकणाश्च-गन्धाढ्यधूलीकणाः, तान् गन्धाढ्यधूलीकणान् [वि.पू.क.] । केसरलालसा-केसरेषु लालसा यस्याः सा- केसरलालसा। ( व्य.व.वी.)। .. • भ्रामरी-भ्रमराणाम् इयम्-भ्रामरी । भ्रमर+अण् 'तस्येदम्' ६।३।१६० . सूत्रनां कथनी 'प्राजितादण' ६।१।१३....अण् । - इभासिता-न सिता-असिता, (न.त.पू.) इभवत् असिताइभासिता । (उप.पू.क.) । ..श्रुतदेवता-श्रुते अधिष्ठिता-श्रुताधिष्ठिता, 'क्तेन' ३।१।९२ (स.तं.पु.), श्रुताधिष्ठिता च सा देवता च श्रुतदेवता । (म.प.लो.क.)। अब्जकान्ती-अप्सु जातम्-अब्जम् , ( उ.त.पु.) 'सप्तम्याः' ५।१।१६९...ड़, अन्जस्य कान्तिः इव कान्तिः ययोः तौ-अब्जकान्ती, तौ अब्जकान्ती (उपमानोपमेय व. वी.) । समुदिता-मुदितेन सह वर्तते या सा-समुदिता। (सहार्थ व.वी.)। अमरीभासिता-अमरीभिः भासिता-अमरीभासिता । (तृ.त.पु.)।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy