SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ [८] श्री अजितनाथस्तुति: ॥ अजितजिनस्तुतिः ॥ ( २॥-मनायना सोना) (पुष्पिताग्रावृत्तम् ) ताजतमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा-... वनघनमेरुपरागमस्तकान्तम् ॥१॥॥५॥ अन्वय-यः निजजननमहोत्सवे अनघनमेरुपरागं विराजद्वनध नमेरुपरागमस्तकान्तम् अधितष्ठौ तम् अस्तकान्तम् अजितम् अभिनौमि । અર્થ–જે ભગવાન પિતાનાં જન્મનાં મહોત્સવ સમયે પવિત્ર કલ્પવૃક્ષનાં પરાગ જેમાં છે એવા, તથા શોભતાં વનેથી ગઢ મેરૂ નામના શ્રેષ્ઠ પર્વતનાં અગ્રભાગ ઉપર રહ્યા હતા તે સુવર્ણ જેવી अन्तिा मतिनाथ माननी हु स्तुति .४ छु....... समास अजितम्-न जितः अजितः, तम् -अजितम् । (नय. त.पु.) विराजद्वनधनमेरुपरागमस्तकान्तम् - विराजन्ति वनानिविराजद्वनानि, (वि.पू.क.) विराजद्वनैः ( कृतः) घन:-विराजद्वनधनः, 'तृतीया तत्कृतैः' ३।१।६५ (तृ.त.पु.) । न गच्छति-अगः, 'नाम्नो गमः रवड्डौ०' ५।१।१३१....ड, (उप.त.पु.) पर श्चासौ अगश्च-परागः, (वि.पू.क.) मेरुः नाम यस्य सः-मेरुनामा, (स.ब.वी.) मेरुनामा चासौ परागश्च-मेरुपरागः, (म.प.लो.क.) विराजद्वनघनश्चासौ मेरुपरागश्चविराजद्वनघनमेरुपरागः, (वि. पू. क.) विराजद्वनघनमेरुपरागस्य मस्तकम्-- विराजद्वनघनमेरुपरागमस्तकम् , (प.त.पु.) विराजद्वनघनमेरुपरागमस्तकस्य अन्तम्-विराजद्वनघनमेरुपरागमस्तकान्तम् , तद्-विराजद्.... मस्तकान्तम् । (प.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy