SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री शोभनस्तुतिचतुविंशतिका [९] निजजननमहोत्सवे-निजस्य जननम्-निजजननम् , (प.त.पु.) महांश्चासौ उत्सवश्च-महोत्सवः, 'सन्महत्परमोत्तमोत्कृष्टम् पूजायाम् ' ३।१।१०७ (वि.पू.क.) निजजननस्य महोत्सवः-निजजननमहोत्सवः, तस्मिन्-निजजननमहोत्सवे । (प.त.पु.) __अनघनमेरुपरागम्-न विद्यन्ते अघाः येषु ते-अनघाः(न.ब.बी.) अनघाश्च ते नमेरवश्च-अनघनमेरवः (वि. पू. क. ) अनघनमेरूणां परागः यस्मिन् तद्-अनघनमेरुपरागम् , तद्-अनघनमेरुपरागम् । (व्य.व.वी.) अस्तकान्तम्-अस्तस्य कान्तम् इव कान्तम् यस्य सः-अस्तकान्तः, . तम्-अस्तकान्तम् । (उपमानोपमेय. ब.बी.) स्तुत जिननिवहं तमर्तितप्ता,ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व, ध्वनदसुरामरवेणव स्तुवन्ति ॥२॥ ॥६॥ - अन्वय-पार्श्वध्वनदसुरामरवेणवः अमरपतयः अर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति प्रगाय यम् स्तुवन्ति तम् जिननिवहं स्तुत । ' અર્થ–આજુબાજુમાં અવાજ કરતી અસુર અને દેવોની વાંસળીઓવાળા દેવેન્દ્રો, પીડાથી તપ્ત થયેલા જીવોની શાન્તિ માટે માર્ગમાં રહેલા રેવર સમાન, મનહર અવાજ વડે કરીને, વસ્તુ નામના છેદને પ્રાર્થપણે ગાઈને, જે જિનેશ્વરનાં સમૂહ)ની સ્તુતિ કરે છે તે જિનેશ્વર ભગવાનનાં સમૂહની તમે સ્તુતિ કરે ... समास... जिननिवहम् --जिनानाम् निवहः-जिननिवहः, तम्-जिननिवहम् । (ष.त. पु.)।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy