SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनस्तुतिचतुर्विंशतिका [५] शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयैरक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्य जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङजालङ्कृतम् ॥३॥३॥ ___ अन्वय-हे जन ! यद् नैगमाद्यैः नयैः मिथः अनुगमनाद् अक्षोभम् , छितमदोदीर्णाङ्गजालम् , जगतां पूज्यैः जिनैः कृतम् , दप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं, दीर्णाङ्गजालङ्कृतम् , तद् अदः प्रवचनं वः अतुलां शान्ति तनुतात् ।। ____ -- भास! रे (प्रयन) नमानिये! 43 ५२२५२ અનુસરતું હોવાથી ક્ષોભ નહિ પામેલું, છેદા છે અહંકાર જેના વડે એવું, સમાવેશ કરાય છે અંગેના સમૂહને જેમાં એવું, જગતને પૂજ્ય એવા જિનેશ્વર વડે રચાયેલું, અભિમાન કરતા કુવાદિઓની શ્રેણિરૂપ રાક્ષસોનાં ભંજનનાં હેતુથી યુક્ત, હણાયો છે કામદેવ જેના વડે એવા (મુનિએ) વડે શોભાયેલું તે આ પ્રવચન तभाश agt iतिने विस्तारी... समासनैगमाद्यैः-नगमः आद्यः येषां ते-नैगमाद्याः, तैः-नैगमाद्यैः । (स.ब.बी.) अक्षोभम् --न क्षोभम्--अक्षोभम् । (न. त.पु.) अतुलाम्-न तुला-अतुला । ताम्-अतुलाम् । (न.त.पु.)। छितमदोदीर्णाङ्गजालम्-छितः मदः येन तद्--छितमदम् , (स.व.वी.) अङ्गानां जालम्-अङ्गाजालम् , (प.त.पु.) उदीर्णम् अङ्गजालं यस्मिन् तद्-उदीर्णाङ्गजालम्, (स.ब.बी) छितमदं च तद् उदीर्णाङ्गजालं च-छितमदोदीर्णाङ्गजालम् । (विशेषणोभयपद. कर्म.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy