SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [१८] श्री शोभनस्तुतिचतुर्विशतिका चूर्णशोभाम्-चूर्णस्य शोभा-चूर्णशोभा, ताम्-चूर्णशोभाम् । (प. त. पु.) तापत्रा-तापात् त्रायते-तापत्रा। (उ. त. पु.) 'स्था. पा. स्नात्रः कः' ५।१।१४२....क। - असमाना-न विद्यते समानः यस्याःसा-असमाना । (न.व.वी.) अप्रतिमदम्-प्रतिगतः मदः-प्रतिमदः, (प्रा. त..पु.) नास्ति प्रतिमदः यस्य सः-अप्रतिमदः, तम्-अप्रतिमदम् । ( न. व. बी.) . अरता-नास्ति रतं यस्याःसा-अरता। (न. ब. बी.) . प्रविकिरतुतराम्- अतिशयेन प्रविकिरतु :- प्रविकिरतुतराम् । 'किल्ल्याचे '. ७।३।८....तरप् अने अन्त्यनो आम् । . जैनराजी- जिनानां . राजानः- जिनराजाः, 'राजन्सखेः' ७।३।१०६....अट् (ष. त. पु.) जिनराजानाम् इयम्-जनराजी । 'तस्येदम् ' ६।३।१६०....ना सूचनथी 'प्राग् जितादण' ६।१।१३ ....अण । यातापत्त्रासमाना-आपद् च त्रासश्च मानश्च-आपत्त्रासमानाः, (इ. इ.) याताः आपत्त्रांसमानाः यस्याः सा-यातापत्रासमाना । .(स. व. बी.) ___अप्रतिमदमवती अप्रतिमः दमः यस्याः सा-अप्रतिमदवती । (स. व. बी.) हारतारा:-हाराश्च ताराश्च-हारताराः, ताः हाराताराः। (इ.इ.) अथवा-हारवत् तारा हारतारा । ( उप. पू. क.) नित्यं हेतूपपत्तिप्रतिहत कुमतप्रोद्धतध्वान्तबन्धाऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy