SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [ २९४ ] astisस्तुतिकूलम् 'भक्त्या ' सेवनासक्त्या । ' सर्वदा ' सर्वस्मिन् काले क्षेत्रे वा । 'सम्यकू' शुभभावयुतेन विधिपूर्वकं वा । 'नमामि' वन्दे | અર્થ :—માનુષાત્તર પતવડે સર્વ બાજુથી વિંટળાયેલ મનુષ્યક્ષેત્રને વિષે ભૂતભાવિ અને વર્તમાનકાલને વિષે જે જિને શ્વરદેવા સપન્ન થયા છે. સિદ્ધિને પ્રાપ્ત કરેલાં ત્રણ જગતનોં પૂયપણાને પ્રાપ્ત કરેલાં એવા તેઓનાં સૌભાગ્યવાળાં ચરણુયુગલને ત્રણ પ્રકારે ભક્તિથી હમેશા સારી રીતે હું નમસ્કાર કરૂ છું. समास - , नृक्षेत्रे - नृणां क्षेत्रम् - नृक्षेत्रम् (पत. पु.) अथवा नृभिः अधिष्ठितम्त्रधिष्ठितम्, (तृ. त. पु. ) त्रधिष्ठितम् क्षेत्रम् - नृक्षेत्रम्, ( म. प. लो. क . ) तस्मिन्नृक्षेत्रे । मनुजोत्तरेण - मनोः जाता :- मनुजाः, “अजातेः पञ्चम्याः " ५।१। १७०...ड, ( उप. त. पु. ) मनुजेभ्यः उत्तर:- मनुजोत्तरः, तेन - मनुजोत्तरेण । (पं.त. पु.) अतीतानागतवर्तमानसमये - अतीतश्च अनागतश्च वर्तमानश्च - अतीतानागतवर्तमानाः, (इ.द्व.) अतीतानागतवर्तमानानाम् समयः - अतीतानागतवर्तमानसमयः, तस्मिन् - अतीतानागतवर्तमानसमये । ( प . त . पु.) त्रिजगताम् - त्रीणि च तानि जगन्ति च त्रिजगन्ति तेषाम् - त्रिजगताम् । (वि.पू.क.) पूज्यत्वम् - पूज्यस्य भावः कर्म वा - पूज्यत्वम्, तद् - पूज्यत्वम् । “भावे त्वतल" ७।१।५०...त्व, पादयुगम् - पादयोः युगम् - पादयुगम्, तद् - पादयुगम्। (ष. त.पु.) सुभगम् - शोभनं भगं यस्य तद्-सुभगम्,. (अव्यय. ब. व्री.) तद् - सुभगम् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy