SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ [२०२] प्रकीर्णकस्तुतिकूलम् - श्रीमतीर्थप्रवर्तनकसमये :-श्रियः विद्यन्ते यस्मिन्–श्रीमत् , 'तदस्या ० ' ७।२।१...मतु, श्रीमत् च तद् तीर्थञ्च-श्रीमत्तीर्थम् , (वि.पू.क.) श्रीमत्तीर्थस्य प्रवर्तनम्-श्रीमत्तीर्थप्रवर्तनम् , 'कृति' ३।१।७७ (प. त. पु.) एकश्चासौ समयश्च-एकसमयः, 'पूर्व कालैक०' ३।१।१००. (वि. पू. क.) श्रीमत्तीर्थप्रवर्तनस्य एकसमयः-श्रीमत्तीर्थप्रवर्तनैकसमयः, तस्मिन्–श्रीमतीर्थप्रवर्तनैकसमये । (प. त. पु.) ... सम्यग्दृशाम् :-सम्यग् दृक् येषां ते–सम्यग्दृशः, तेषां सम्यादृशाम् । ( स. व. बी.) भूस्पृशाम् :-भुव स्पृशन्ति-मूम्पृशः, तेषां-भूस्पृशाम् । (उप.त.पु.) 'विप् ' ५।१।१४७....किप् । . . भावुककारकम् :-भावुकं करोतीति-भाषुककारकम् ‘णकतृचौ ' ५।१।४८....णक, (उप. त. पु.) प्रवचनम् :- प्रकृष्टानि वचनानि यस्मिन् तद्-प्रवचनम् । (प्रादि. य. वी.) चेतश्चमत्कारि :-अचमत् चमत् करोतीति- चमत्कारि, (गति. त. पु.) चेतसः चमत्कारि-चेतश्चमत्कारि । (प. त. पु.) सिद्धायिकास्वरूपवर्णनम्श्रीतीर्थाधिपतीर्थभावनपरा सिद्धायिका देवता । चञ्चच्चक्रधरा सुरासुरनता पायादसौ सर्वदा । अर्हच्छीजिनचन्द्रगीःसुमत(ति)तो भव्यात्मनः प्राणिनः। या चक्रेऽवमकष्टहस्तिमथने शादलविक्रीडितम् ॥४॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy