SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ [ ५०१] करोति विदधातीत्येवं शीलम्, अद्वितीयाऽनेकान्तवादस्य रागद्वेषविहीना तंप्रणीतत्वाद् । ' प्रवचनम् ' प्रकृष्टानि वचनानि यस्मिन् शास्त्र मतं वा " प्रवचनमागमे ॥ १८० ॥ प्रकृष्टवचने " इत्यनेकार्थः (४।१८०।८१) । ' सम्यग्दृशाम् ' सम्यग् सत्या निर्मला वा दृग दृष्टिज्ञानं वा येषां तेषां सम्यक्त्वशालिनामित्यर्थः । " दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके " इति मेदिनी ( १६३।८ ) | 'भूस्पृशाम् भुवं पृथ्वीं स्पृशन्ति चलनादिक्रियाद्वारेण स्पर्शनां कुर्वन्ति तेषां नराणाम् । " मर्त्यः पञ्चजनो भृस्पृक् पुरुषः पूरुषो नरः इति है : ( ३ | १ ) । 'भावुककारकम् ' भावुकस्य मङ्गलस्य कारकं विधायकं कल्याणकारीत्यर्थः । " भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्" इत्यमरः ( १ |४| २६ ) | 'भूयाद्' भवत्विति । " 99 અથ— ઐશ્વર્ય વાળા આ શાસનની પ્રવનાનાં અપૂર્વ સમયે શ્રીવર્ધમાન નામના તી કરદેવે પહેલાં જે અથી કહ્યું ત્યારપછી ગણધરભગવંતાએ એની સૂત્રથી અતિશય સુંદર રચના કરી એવાં ચિત્તને આશ્ચય કરવાનાં સ્વભાવવાળા આગમ સભ્યષ્ટિ મનુષ્યેાનાં उदयाशुने उस्तारी था..... समास जिनप :- जिनान् पातीति - जिनपः । स्थापा स्नात्रः कः ५ |१| १४२ .क, (उप. त. पु. ) श्री वर्धमानाभिध : - श्रिया युक्त: - श्रीयुक्तः, (तृ. त . पु.) श्रीयुक्तः वर्धमानः- श्रीवर्धमानः, (म. प. लो. क . ) श्रीवर्धमानः अभिधा यस्य सः — श्रीवर्धमानाभिघः । ( स. ब. बी. ) तत्पश्चात् :- तस्मात् पश्चात् - तत्पश्चात् । (पं. त . पु. ) गणनायकाः - गणानां नायकाः- गणनायकाः । ( ष. त. पु. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy