SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [ ६४] श्री शोभनस्तुतिचतुर्विंशतिका बोधितप्रजयतीनां महः-बोधितप्रजयतिमहः, (ष. त. पु.) कृतः बोधितप्रजयतिमहः यया सा- कृतबोधितप्रजयतिमहा । ( स. ब. श्री.) ... अत्याधिपङ्कजराजिभिः- अतिश्च आधिश्च पकश्च जरा ज आजिश्व-अाधिपकजराजयः, तैः-अयोधिपक्कजराजिभिः । ( इ. इ.) . निजतनुलताम्-निजस्य तनुः-निजतनुः, (प. त. पु.) निजतनुरेव लता-निजतनुलता, ताम्-निजतनुलताम् । ( अव. पू. ऋ.) अपरिक्षताम्-न परिक्षता-अपरिक्षता, ताम्-अपरिक्षताम् । (न. त. पु.) माधिपम्--अधिकं पातीति-अधिपः, ( उप. त. पु.) स्थापा-स्ना-त्रः कः' ५।१।१४२....क, · मर्येषुः अधिपः-माधिपः, ' तम्-माधिपम् । ( स. त. पु.) . . ___ कजराजिभिः-के जातम्-कजम् , कजवद् राजन्ते-कजराजिनः, तैः-कजराजिभिः। “ अजातेः." ५।१।१.५४ ....णिन् ॥ श्रीवासुपूज्यजिनस्तुतिः ।। (स्रग्धरावृत्तम्) , पूज्य ! श्रीवासुपूज्याऽवृजिन ! जिनपते ! नूतनादित्यकान्तेमाया संसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायसं सारवाऽसावनवरतंरसालीनवाला । नवाऽहो ॥ १॥ ॥४५॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy