SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ [ १७६] प्रकीर्णकस्तुतिकूलम् श्रीनेमिनाथार्हच्छाशनसेविका वा आख्या अभिधानं यस्याः सा । 'देवी' सुरी । तत्स्वरूपम् अत्रैव पुस्तके अष्टाशीतितमश्लोकात् (२२।४) ज्ञेयम् । 'धीमताम्' धीर्बुद्धिरस्ति येषां तेषां मतिमताम् प्रज्ञाशालिनां वा । 'पञ्चम्यह्नः' पञ्चमीवासरस्य । 'तपोऽर्थम् । तपसे विशिष्टाराधनाय इदम् । 'कुशलम् ' क्षेमं भद्रं वा । वितरतु' प्रददातु विस्तारयतु वा । ' અર્થ–સુવર્ણનાં આભૂષણોને વિષે વિલાસ કરતાં મણિઓનાં કિરણેનાં સમૂહવડે નાશ કરાયો છે સતત અંધકારને વડે એવી, હુંકારના અવાજવડે દૂર કરાયા છે પુણ્યશાલીઓના સમૂહનાં વિદનનાં પ્રચાર (વિસ્તાર) જેણીવડે એવી, જિનેશ્વરદેવનાં ચરણરૂપી કમલને વિષે ભ્રમરી સમાન એવી, શ્રી અંબિકા નામની દેવી બુદ્ધિશાલીએનાં પંચમદિવસના તપને માટે કલ્યાણને આપે. समास- . . स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा- स्वर्णस्य अलकारा:-स्वर्णालक्काराः, (प.त.पु.) स्वर्णालक्कारेषु वल्गन्तः-स्वर्णालङ्कारवल्गन्तः, (स.त.पु.) स्वर्णालक्कारवल्गन्तः मणयः स्वर्णालक्कारवल्गन्मणयः (वि.पू.क.) स्वर्णालङ्कारवल्गन्मणीनां किरणाः-स्वर्णालङ्कारवल्गन्मणिकिरणाः, (ष.त.पु.) स्वर्णालङ्कारवल्गन्मणिकिरणानां गण:-स्वर्णालङ्कारवल्गन्मणिकिरणगणः, (प.त.पु.) स्वर्णालङ्कारवल्गन्मणिकिरणगणेन ध्वस्तम्-स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तम् , (तृ. त. पु. ) स्वर्णालकारवल्गन्मणिकिरणगणध्वस्तं नित्यम् अन्धकारं यया सा- स्वर्णालङ्कारवरगन्मणिकिरणगणध्वस्तनित्यान्धकारा । ( स. ब. ब. बी.) हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा- हुमेव- हुक्कारः, हुकारश्चासौ आरावश्च-हुकारारावः, (वि. पू. क.) अदूर दूरं क्रियते स्मदूरीकृतः, (गति. त. पु.) हुक्कारारावेण दूरीकृतः-हुँक्कारारावदूरीकृतः,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy