SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [९८] श्रोशोभनस्तुतिचतुर्विशतिका अमितापायहृद्-न मिता:-अमिताः, (न. त. पु.) अमिताः अपायाः-अमितापायाः, (वि. पू. क. ) अमितापायान् हरति-अमितापायहृद् , 'क्विप् ' ५।१।१४८....क्विप् ( उप. त. पु.)। सकलजिनपतिभ्यः पावनेभ्यो नमः सननयनरवरदेभ्यः सारवादस्तुतेभ्यः .... समधिगतनुतिभ्यो देववृन्दाद् गरीयो- . . . नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ २ ॥ ६६ ॥ अन्वय-पावनेभ्यः, सन्नयनरवरदेभ्यः, सारवादस्तुतेभ्यः, सारवात् देववृन्दात् समधिगंतनुतिभ्यः, गरीयोनयनरवरदेभ्यः, तेभ्यः सकलजिनपतिभ्यः नमः अस्तु ।' અથ–પવિત્ર, સુંદર નયન, અવાજ અને દાંતવાળા, અર્થપ્રધાન વચનવાળા (વિદ્વાને) વડે સ્તુતિ કરાયેલા, અથવા અર્થ પ્રધાન વચનેવડે સ્તુતિ કરાયેલા, અવાજવાળા દેવના સમૂહ દ્વારા પ્રાપ્ત કરાઈ છે સ્તુતિ જેના વડે એવા, સુંદર નીતિવાળા મનુષ્યને ઈચ્છિત આપનારા એવા તે સમસ્ત જિનેશ્વર ભગવંતને નમસ્કાર થાઓ. समास सकलजिनपतिभ्यः-जिनानां पतयः-जिनपतयः, ( ष. त. पु.) सकलाः जिनपतयः-सकलजिनपतयः, तेभ्यः-सकलजिनपतिभ्यः । (वि.पू.क.) सन्नयनरवरदेभ्यः-नयनानि च स्वश्च रदाश्च-एतेषां समाहार:-नयनरवरदम् , ( समा. द्व.) 'प्राणि-तुर्यङ्गाणाम्०' ३।१।१३७ ....एकत्वम् , सत् नयनरवरदं येषां ते-सन्नयनरवरदाः. तेभ्य:-सन्नयनरवरदेभ्यः । (स. व. वी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy