SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीकुन्थुजिनस्तुतिः . [९९] सारवादस्तुतेभ्यः-सारः वादः येषां ते-सारवादाः, (स.व.वी.) सारवादैः स्तुताः सारवादस्तुताः, तेभ्यः-सारवादस्तुतेभ्यः (तृ.त.पृ.) । अथवा–सारः प्रधानः येषां ते-सारप्रधानाः, (स. व. बी.) सारप्रधानाः वादाः-सारवादाः, (म.प.लो.क.) शेषं पूर्ववत् । समधिगतनुतिभ्यः-समधिगता नुतिः यः ते-समधिगतनुतयः, तेभ्यः-समधिगतनुतिभ्यः । ( स. व. बी.)। ___ देववृन्दात्-देवानां वृन्दम्-देववृन्दम् , तस्मात्-देववृन्दात् । (ष. त. पु. ) . . गरीयोनयनरवरदेभ्यः-अतिशयेन गुरवः-गरीयांसः, 'गुणाङ्गाद् वेष्ठेयसू०' ७।३।९...ईयसु, 'प्रियस्थिर०' ७।४।३८...गुरुनो गर आदेशः, गरीयांसः नयाः येषां.ते-गरीयोनयाः, ( स. व. वी.) गरीयोनयाः नराः-गरीयोनयनराः, (वि. पू. क. ) गरीयोनयनराणाम् वराःगरीयोनयनरवराः,. (प. त. पु. ) गरीयोनयनरवरान् ददतीति-गरीयोनयनरवरदाः, तेभ्यः-गरीयोनयनरवरदेभ्यः, ( उप. त. पु.) 'आतोडोऽह्वा०' ५११।७६....ड। __ सारवाद्-आस्वैः सह वर्तते यत् तद्-सारवम् , तस्मात्सारवात् । (सहार्थ. व. बी.) स्मरत विगतमुद्र जैनचन्द्रं चकासत्कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यहानमार्ग धुताघेकविपदगमभङ्ग हे तुदन्तं कृतान्तम् ॥३॥६७॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy