SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्री श्रेयांस जिनस्तुतिः [ ६१ ] नमदमृतभुजां पङ्क्तिः- नमदमृत भुवपङ्क्तिः, तया-नमदमृत भुक्पक्त्या । ( ष. त. पु.) असमदमहिताम् - मदेन सह वर्तन्ते ये ते - समदाः, ( सहार्थ. ब. बी. ) न समदा :- असमदाः, (न. त . पु.) असमदैः महिता - असमद महिता, ताम् - असमदम हिताम् । (तृ. त. पु. ) समानवराजया - मानवानां राजानः- मानवराजाः (ष. त.पु.) राजन्-सखेः ' ७।३।१०६.... अट् समासान्त, मानवराजैः सह वर्तते या सा - समानवराजा, तया - समानवराजया । ( सह. ब. बी. ) भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे, तनुमति मतां सन्नाशानां सदा नरसम्पदम् | समभिलषता मर्हन्नाथागमानतभूपतिं, तनु मतिमतां सन्नाशानां सदानरसं पदम् ||३॥४३॥ " अन्वय - - भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे अईनाथागम ! सन्नाशानां सन्नाशानां तनुमति मताम् आनतभूपतिम्, नरसम्पदम् समभिलषताम् मतिमताम् सदानरसम् पदम् सदां तनु । અર્થ-સંસાર સાગરને વિષે ભમતાં પ્રાણીઓનાં સમૂહને તારવામાં વિશાલ પ્રવહણ સમાન, હું અરિહંતપ્રભુનાં આગમ ! નાશ પામી છે આશાઓ જેની એવા, વિદ્યમાન છે નાશ-મૃત્યુ જેને એવા અને પ્રાણીઓને વિષે માન્ય થયેલી, નમ્યા છે રાજાએ જેને એવી માનવસ'પત્તિને ઇચ્છતાં એવા બુદ્ધિશાલીએનાં દાન-( ત્યાગ )નાં રસवाजा स्थाननो विस्तार ४२... .. अथवा - हान३यी रसवाणा स्थानने आायो... समास - · भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! -- जलानि निधीयन्ते यत्रजलनिधिः, ( उप. त.पु. ) ' व्याप्यादाधारे' ५/३/८८.... कि, भव
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy