SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्री विमलजिनस्तुतिः [ ७9 ] અ-માનવેાવડે પૂજાયેલા, પાપથી રહિત, વરદાન આપનારા, સુંદર છે ભાવિકાલ જેના એવા, અથવા સુંદર પ્રભાવવાળા, ગુરૂના રહસ્યભૂત, ઇષ્ટ નથી માન અને વૈર જેને એવા, પ્રાપ્ત થતા શ્રેષ્ઠ ઉપશમવડે પુષ્ટ, શ્રેષ્ઠ હિતવાળા એવા ષ્ટિ, વિશાલ કાંતિવાળા गु३, (अरिहुत प्रभु ) ना भागभने डे ( माणुसो ) तभे हमेशा लावथी नभस्ठार ४२..... समास वरदम् - वरं ददाति -- वरदम्, तद् वरदम् । (उप. त. पु.) आतो डोह्या ०' "" प।१।७६...ड । CC यति गुरो—- यतीनाम् गुरुः - यतिगुरुः, तस्य - यतिगुरोः । ( ष. त . पु.) सदायति--सती आयतिः यस्य तत् - सदायति, तद् - सदायति ( स. ब. बी. ) मतमानवैरम् — मानश्च वैरश्च - मानवैरे, ( इ. द्व.) मते मानवैरे यस्य तद् - मतमानवैरम्, तद् - मतमामवैरम् ( स. ब. श्री. ) वरदमेन - वरश्वासौ दमश्च - वरदमः तेन - वरदमेन । (वि.पू.क.) सारहितम् —– सारं हितं यस्मिन् तद् - सारहितम्, तद् - सारहि - तम् । ( वि. पू. कं. ) आयताभावतः - आयता आभा यस्य सः - आयताभावान् । तस्य—आयताभावतः । “ तदस्या ० ' ७/२/१... मतु ( स. ब. बी. ) प्रभाजि तनुतामलं, परमचापला रोहिणी, सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं, परमचापलाऽऽरोहिणी, सुधाव सुरभीमनामयिसभा क्षमाले हितम् ||४||५२॥ अन्वय - अचापला, सुधावसुः, अभीमनाः, सभाक्षमाला, प्रभाजितनुता, परमचापला, सुधावसुरभीम् आरोहिणी, अनामयि —
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy