SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्री शोभन स्तुतिचतुर्विंशतिका ते - असमरा : ( न. ब. बी. ) भीरदा: - रदन्तीति - रदाः ' पचादिभ्यः ' ५/१/५०...अच् । भीयः रदाः - भीरदाः (ष. त. पु. ) [ ७६ ] असमरा:- - नास्ति समरः येषां - असकलभारतीराः - कलाभिः सहवर्तन्ते या सा-सकलाः, (सहार्थ.ब. व्री.) असकला भारती - असकलभारती, (वि. पू. क. ) असकल भारतीम् रान्ति - असकलभारतीशः । 'आतो डोहा , ५।१।७६....ड (उप. त.पु.) .. सदानवसुराजिताः - दानेन सह वर्तन्ते यानि तानि - सदानानि, ( स. ब. बी. ) सदानानि वसूनि - सदानवसूनि (वि. पू. क . ) सदानव - सुभिः राजिताः - सदानवसुराजिता: । (तृ. तं. पु. ) असमराजिनाभीरदाः - न सभाः - असमाः, (न.त. पु. ) राजन्ते इत्येवं शीला: राजिनः, नाभी च रदाश्च - नाभीरदाः, ( इ. इ. ) असमाः राजिनः नाभीरदाः येषां ते - असमराजिनाभीरदाः ( स. ब. ब. बी. ) सकलभाः - सकला भा येषां ते - सकलभाः ( स. ब. श्री. ) --- सदा यतिगुरोरहो नमत मानवैरञ्चितं, मतं वरदमेनसा रहितमायता भावतः । सदायति गुरो रहो न मतमानवैरं चितं, मतं वरदमेन सारहितमायताभावतः ॥ ३ ॥ ५१ ॥ , ? अन्वय - मानवैः अञ्चितम् एनसा रहितं वरदम् सदायति, गुरोः रहः, न मतमानवैरम् आयता वरदमेन चितं मतं, सारहितम् आयताभावतः यतिगुरोः मतम् अहो भावतः सदा नमत |
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy