SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रो सुपार्श्वजिनस्तुतिः [४१] काममाये भिनत्ति-काममायाभेदकम् , ‘णकतृचौ' ५।१।४८... णक, ( उप. त. पु.) अराणि सन्ति यस्य तद्-अरि, 'अतोऽनेक०'. ७।२।६...इन् , महच्च तद् अरि च-महारि, 'सन्महत् '. ३।१।१०७ (वि. पू. क. ) काममायाभेदकम् महारि-काममायामहारि, तद्-काममायामहारि । (म. प. लो. क.) दधति! रविसपत्नं रलमाभास्तभास्वन् नवघनतरवारिं वा रणारावरीणाम् । गतवति ! विकिरत्याली महामानसीष्टा नव घनतरवारि वारणारावरीणाम् ॥४॥२८॥ अन्वय—(१) . रविसपत्नं रत्नम् आभास्तभास्वन्नवधनतरवारिं घनतरवारिं वा. दधति ! अरीणां रणारावरीणाम् आली विकिरति ! वारणारौ गतवति ! महामानसि! इष्टान् अव ।... -श्रीसिद्धचन्द्रगणिरचितवृत्तौ-कामः- स्मरः माया- कषायविशेषः कामश्च माया च काममाये 'इतरेतरद्वन्द्वः' तयोः महांश्चासावरिश्च इति 'कर्मधारयः' तत् तथा, वृहदमित्रभूतमित्यर्थः। . ઈત્યાદિ વૃત્તિઓના આધારે જે અર્થ કરીએ તે કામ અને भायान महान् श. स२मा....५५४ म&ि प्रश्र थाय ' अरि' (શત્રુ) શબ્દ પુલિગમાં છે જ્યારે અહિં નપું. ના વિશેષણ તરીકે લઈએ તે પણ જે શબ્દ નપું.માં ઉપયુક્ત કરી શકાય નહિ કારણ કે કર્મધારય સમાસ છે. પરંતુ અહિયા નપું.માં ઉપયુક્ત કરેલ છે. અને થવાની શક્યતા ન હોવાથી અર્થભેદ કરે એગ્ય લાગવાથી भने ४रेस छ. मने शत्रुवायी ‘अरि' शv४ न देता यॐ वाचा 'अरिन्' श६ सीधे छे.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy