SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [४] भी शोभनस्तुनिश्चतुषिशतिका (२) आभास्तभास्वत् रविसपत्नं रत्नं नवधनतरवारिं धनतरवारिं वा दधति !...शेष पूर्ववत्.... અર્થ-(૧) સૂર્યના શત્રુભૂત રત્નને અને કાંતિવડે પરાજીત કરાવે છે. સૂર્ય જેના વડે એવા નવા મેઘ જેવા અત્યંત તેજવાળી પ્રચંડ તલવારને ધારણ કરતી, શત્રુઓની યુદ્ધ શબ્દ.( માત્ર)થી ખેદ પામેલી એવી શ્રેણિને દૂર કરતી, સિહ ઉપર બેઠેલી, હે મહાभानसी हेवी ! मेवातुं तु २२५ ४२. . ... (૨) કાંતિવડે પરાજીત કરાય છેસૂર્ય જેનાવડે એવા, સૂર્યના શત્રુભૂત રત્નને અને નવા મેઘ જેવી અત્યંત તેજવાળી પ્રચંડ तलवारने पा२३ ४२ती.......शेष पूर्ववत् । समास रविसपत्नम् - रवेः सपत्नम् - रविसपत्नम् , तद्-रविसपत्नम् । (ष. त. पु.) आभास्तभास्वत्-आभया अस्तः भास्वान् येन तद्-आभास्तभास्वत् , तद्-आभास्तभास्वत् । ( व्य. व. बी.) आभास्तभास्वन्नवधनतरवारिम्-आभया अस्तः भास्वान् येन सः-आभास्तभास्वान् , (व्य. ब. बी.) नवः . घनतरः-नवघनतरः, " पूर्वकालैक० " ३।१।९७...(वि. पू. क. ) . आभास्तभास्वान् चासौ नवघनतरश्च-आभास्तभास्वन्नवधनतरः, (वि. पू. क.) आभास्तभास्वन्नवघनतरवत् वारि यस्मिन् सः-आभास्तभास्वन्नवघनतरवारिः, तम्-आभास्तभास्वन्नवघनतरवारिम् । (उपमान.व.बी.) रणारावरीणामू- रणस्य आरावः- रणारावः, (प.त.पु.) रणारावेण रीणा-रणारावरीणा, ताम्-रणारावरीणाम् ।. (तृ. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy