SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भी बद्रप्रभजिनस्तुतिः [३] घनतरवारिम्-धनश्चासौ तरवारिश्च-घनतरवारिः, तम्-घनतरवारिम् । (वि. पू. क.) वारणारौ-वारणानाम् अरिः-वारणारिः, तस्मिन्-वारणारौ । (प. त. पु.) . ॥ श्रीचन्द्रप्रभजिनस्तुतिः ॥ तुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान !। विद्वत्पळ्या प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमंदया वन्दितायासमान ! ॥१॥२९॥ अन्वय-तामसोज्जम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! असमान ! चन्द्रप्रभ ! जिन ! अनलसमदया विद्वत्पङ्क्त्या वन्दिताय तुभ्यं नमः। “ અર્થ—અંધકારનાં પ્રગટપણાને દૂર કરવામાં મનહર અગ્નિ સમાન! દયાવાળા ! દળા છે ખેદને ગર્વ જેના વડે એવા ! અથવાદળી નંખાયે છે ખેદ અને અહંકાર જેનાવડે એવા! પ્રગટ કરાયે છે વિસ્તૃત અને સ્પષ્ટ દષ્ટાંત હેતુ અને તર્કવાળો અનેકાન્તવાદ જેમના વડે એવા, અદ્વિતીય એવા હે ચંદ્રપ્રભસ્વામિ ! આલસ અને મદ १२. विद्वानानी तियेसा मेवा तमने नम२४२ था-m..... समास चन्द्रप्रभ!-चन्द्रस्य प्रभा इव प्रभा यस्य सः-चन्द्रप्रभः, तत्संबोधनम्-चन्द्रप्रभ !। (उपमानोपमेय. व. बी.) · तामसोज्जम्भितानाम्-तमसः इमानि-तामसानि, 'तस्येदम्' ६।३।१६०...सूत्रना कथनथी प्राजितादण्' ६।१।१३....अण् ,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy