SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [ ४० ] श्री शोभनस्तु तिचतुर्विंशतिका समास उपशमसौरव्यम् - सुखमेव - सौख्यम्, ' भेषजादिभ्यष्टयण ' ७।२।१६४ टण्, उपशम एव सौख्यम् - उपशमसौख्यम्, तद् - उपशमसौख्यम् । (अव. पू. क. ) जिनमतम् — जिनैः प्रणीतम् - जिनप्रणीतम्, (तृ. त. पु.) जिनप्रणीतं मतं - जिनमतम्, तद् - जिनमतम् । ( म. प. लो. क ) आयामहारि - हरतीत्येवं शीलम् - हारि, ' अजातेः ' ५।१।१५४ .... णिन् आयामेन ( कृतं ) हारि - आयामहारि, तद् - आयामहारि । " तृतीया • ,, ३।१।६५ ( तृ. त. पु. ) " ● जननमरणरीणान् जायते इति - जननम् म्रियते इति-मरणम्, 'अनट्' ५।३।१२८... अन जननं च मरणं च जननमरणे, ( इ. द्व.) जननमरणाभ्यां रीणाः - जननमरणरीणाः, तान् 3 जननमरणरीणान् । (तृ. त. पु. ) सिद्धिवासे - सिद्धिरेव वासः - सिद्धिवासः, तस्मिन् - सिद्धिवासे । ( अव. पू. क. ) सिद्धवासे - वसन्ति यत्र - वासः, 'भावाऽकर्त्रीः ' ५।३।२८ घञ्, सिद्धानां वासः - सिद्धवासः तस्मिन् - सिद्धवासे । ( ष . त . पु. ) अरुजि - नास्ति रुकु यस्मिन् सः - अरुकू, तस्मिन् - अरुजि । (न. ब. श्री. ) * काममायामहारि — कामश्च माया च - काममाये, ( इ. द्व.) * काममायामहारि— नोंध - सरलाटीकायाम् - "कामश्च माया च - तयोर्महारिः महाशत्रुरिव... " - श्रीजय विजयगणिविरचितविवृत्तौ कामः कन्दर्पः माया- कषायविशेषः तयोर्महारि - बृहदमित्र भूतम् ......
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy