SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भी सुपार्श्वजिनस्तुतिः [३९) वारिजानाम्-वारिणि जातानि-वारिजानि, तेषां-वारिजानाम् । 'सप्तम्याः ' ५।१।१६९....ड, सदमरसहितायाः–दम एव रसः - दमरसः , ( अव. पू. क.) दमरसेन सह वर्तन्ते ये ते-सदमरसाः, ( सह. ब. बी.) सदमरसेभ्यः हिता-सदमरसहिता, तस्याः-सदमरसहितायाः । 'हितादिभिः ' ३।१।७१ (च. त. पु. ) बोधिकामा–कामनं-कामः, 'व्यञ्जनाद्'. ५।३।१३२...घन, बोधौ कामः यस्याः सा-वोधिकामा । ( व्य. व. बी.) दिशदुपशमसौख्यं संयतानां सदैवो- रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयसिद्धि(द्ध)वासे रुजि नमत मुदाऽरं काममायामहारि ॥३॥२७॥ . अन्वय-संयतानां सदैव उरु उपशमसौख्यं दिशत् उदारम् आयामहारि जननमरणरीणान् अरुजि सिद्धि(द्ध)बासे अरं वासयत् काममायामहारि जिनमतं मुदा कामं नमत । અર્થ-મુનિઓને હંમેશા વિશાળ એવાં ઉપશમસુખને બતાવતાં, ઉદાર, દીર્ઘતાવડે કરીને મનોહર, જન્મ-મરણથી ખેદ પામેલાને રેગરહિત એવા સિદ્ધિસ્થાનને વિષે જલદીથી વાસ કરાવતા, કામ અને માયાને ભેદનાર મહાન ચક સમાન-(અથવા–કામ માયા અને રોગને હરવાનાં સ્વભાવવાળાં) એવા જિનામને (તમે) હર્ષથી સુંદર રીતે નમસ્કાર કરો.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy