SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [३८] भी शोभनस्तुतिचतुर्विशतिका सुपार्श्वम्-शोभनौ पार्थी यस्य सः-सुपार्श्वः, तम्-सुपार्श्वम् । (अव्यय. ब. बी.)। परमदमायाः-परमो दमो यस्याः सा-परमदमा, तस्याःपरमदमायाः । (स. व. बी.) । __ आधाय—आ हित्वा-आधाय । (गति. त. पु. ) व्रजतु जिनततिः सा गोचरे (रं) चित्तवृत्तः, सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् , सदमरसहिता या बोधिकामा नवानाम् ॥२॥२६॥ अन्वय-या नवानां वारिजानाम् उपरि पदं दधाना व्यहार्षीत् सा मानवानाम् अधिका संदमरसहिता बोधिकामा जिनततिः वः सदमस्सहितायाः चित्तवृत्तेः गोचरे (1) व्रजतु ॥ અર્થ-જેણે (જિનવર શ્રેણિએ) નવ કમલની ઉપર પગલાને ધારણ કરતાં વિહાર કર્યો હતો તે માનમાં અધિક, (શ્રેષ્ઠ) સુંદર , દેવોથી યુક્ત, સમ્યગદર્શન (આપવાની ઈચ્છાવાળી, એવી જિનેશ્વરદેવની શ્રેણિ તમારી ઉપશમ રસવાળાને હિતકારી, એવી ચિત્તवृत्तिनां विषयमा प्राप्त थायो.. समासजिनततिः-जिनानां ततिः-जिनततिः । (ष. त. पु.) चित्तवृत्तेः–वर्तनम् इति वृत्तिः, 'स्त्रियां क्तिः' ५।३।९१ क्ति, चित्तस्य वृत्तिः-चित्तवृत्तिः, तस्याः-चित्तवृत्तेः। 'कृति' ३।१।७७ (प. त. पु.) सदमरसहिता-सन्तश्चामी अमराश्च-सदमराः, 'सन्महत्' । ३।१।१०७ (वि.पू.क.) सदमरैः सहिता-सदमरसहिता, 'ऊनार्थपूर्वायैः' ३।१।६७...। ( तृ. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy