SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री सुपार्श्वजिनस्तुतिः अन्वय --- यः कृतनति जन्तुजातं निरस्तस्मरपरमदमायामानबाधायशः कृतवान् हे मानव ! परमदमायाः चित्तवृत्तेः अविचलत्वं सुचिरम् आधाय शस्तम् तम् सुपार्श्व स्मर । અ –જેણે-કરાયેલા છે નમસ્કાર જેનાવડે એવા પ્રાણીઓનાં સમૂહને, દૂર કર્યા છે કામ શત્રુએ–મદ માયા માન પીડા અપશય જેના એવા કર્યાં, હે માનવ! શ્રેષ્ઠ છે નિગ્રહ જેના એવી ચિત્તવૃત્તિના એકાગ્રપણાને લાંબા કાળ સુધી ધારણ કરીને પ્રશસ્ત એવા તે સુપાર્શ્વનાથ ભગવાનનું તું સ્મરણ કર ! समास - कृतनति - कृता नतिः येन तद् - कृतनति, तद् - कृति । ( स. ब. बी. ) जन्तुजातम् — जन्तूनां जातम् - जन्तुजातम्, तद् - जन्तुजातम् । ( ष. त. पु.) -निरस्तस्मरपरमदमायामानवाधयिशः स्मरश्च परे च मदश्च माया च मानश्च वाधा च अयशश्च - स्मरपरमदमायामा नबाधायशांसि ( इ. इ. ) निरस्तानि स्मरपरमदमायामानबाधायशांसि यस्य तद् - निरस्त - स्मरपरमदमायामानबाधायशः, तद् - निरस्तस्मरपरमदमायामानबाधायशः । ( स. ब. व्री.) । सुचिरम् — अतिक्रमं चिरम् - सुचिरम् । [३७] ३।१।४५ (सु. पू. त. पु. ) । ( न.स.पु. ) 6 अविचलत्वम् न विचत्वम् अविचलत्वम्, तद्-अविचलत्त्वम् । ( प. त. पु.) , अतिरतिक्रमे च ' चित्तवृत्तेः — चित्तस्य वृत्तिः - चित्तवृत्तिः तस्याः - चित्तवृत्तेः ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy