SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [३६] श्रीशोभनस्तुतिचतुर्विशतिका समीरपातालसत्कुवलयावलिनीलभे-समीरस्य पातः-समीरपातः, 'कृति' ३।११७७ (प.त.पु.) समीरपातेन आलसन्ती-समीरपातालसन्ती, (तृ.त.पु. ) कुवलयानाम् आवलिः-कुवलयावलिः, (प.त.पु.) समीरपातालसन्ती चासौ कुवलयावलिश्च- सभीरपातालसत्कुवलयावलिः (वि.पू.क.) नीला चासौ भा च-नीलभा, (वि.पू.क.) समीरपातालसत्कुवलयावल्याः इव नीलभा ययोः ते-सभीरपातालसत्कुवलयावलिनीलभे । (उपमान, व.वी.) करप्रणयिनी-करे प्रणयः ययोः ते-करप्रणयिनी । ( व्य. ब. ब्री) 'अतोऽनेकस्वरात्.' ७।२।६....इन् । . निरुद्धपातालसत्कुवलयाः-कोःवलयम्-कुवलयम् (प. त. पु.) सत् कुवलयं-सत्कुवलयम् 'सन्महत् ' ३।२।१०७ (वि. पू. क. ) निरुद्धं पाताल सत्कुवलयं याभिः ता:-निरुद्धपातालसत्कुवलया: । (स. ब. व. ब्री.) (२) पाताले सीदन्ति-पातालसदः, (उप. त. पु.) 'विप्' ५।३।१४८ क्विप्, पातालसदां कुवलयम्-पातालसत्कुवलयम् , (ष. त. पु.) निरुद्धं पातालसत्कुवलयं याभिः ताः-निरुद्धपातालसत्कुवलयाः । ता:निरुद्धपातालसत्कुवलयाः । द्वि. व. व. ( स. व. बी.) । ॥ श्री सुपार्श्वजिनस्तुतिः ॥ (मालिनी) कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानवाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तः सुपाव, स्मर परमदमाया मानवाधाय शस्तम् ॥१॥२५॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy