SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्री पद्मप्रभजिनस्तुतिः. [३५] अस्तं माराममानमलसन्तमः येन सः-अस्तमाराममानगलसन्तमाः, तम्-अस्तमाराममानमलसन्तमसम् । ( स.व.वी.) गमानाम्-गम्यन्ते इति गमाः, तेषाम् गमानाम् । “युवर्ण वृ-६०" ५।३।२८...अल् । गान्धारि ! वज्रमुसले जयत: समीर पातालसत्कुवलयावलिनीलभे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया वलिनी लभते ॥४॥२४॥ अन्वय-गान्धारि! ये निरुद्धपातालसत्कुवलयाः कीर्तीः लभेते ते तव करप्रणयिनी बलिनी समीरपातालसत्कुवलयावलिनीलमे वज्रमुशले जयतः । . . .. मथ-3 आधारितुवा ! २ (मे शस्त्रास) मारभूत કરાયું છે. પાતાલરૂપ સુંદર પૃથ્વી મંડલ જેણુ વડે એવી, અથવાઆવરણભૂત કરાયું છે પાતાલવાસીઓનું પૃથ્વી મંડલ જેણી વડે એવી, કીતિને પ્રાપ્ત કરી છે તે (બે શએ) તારા હાથને વિષે પ્રેમ છે જેને એવા, બળવાળા, વાયુનાં આવવાથી ચારે બાજુ વિલાસ કરતાં કમલની શ્રેણી જેવી નીલ કાંતિવાળાં એવા વજા અને મુશલ भय पामेछ.... समास गान्धारि-गां (भूमि) धारयति-गान्धारी, तत्संबोधनम् - गान्धारि । ( उप.त.पु.) 'पृषोदरादयः' ३।२।१५६...निपातन । वज्रमुसले-बज्रश्च मुसलं च-वज्रमुसले । (इत.द्व.) ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy