SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनस्तु तिचतुर्विंशतिका अन्वय-वपुर्व्यथाकदम्बकैः अवशतपत्त्रसं पदं गतं जगत् जवात् अवतः स्फुरत्कदम्बकैरवशतपत्रसम्पदम् स्रजं दधतः जिनोसमान् स्तुत । અર્થ-શરીરની પીડાનાં સમૂહવડે પરાધીન તાપને અનુભવતાં એવા પ્રાણીઓ છે જેને વિષે તેવા સ્થાનને પામીને રહેલા વિશ્વનું વેગથી રક્ષણ કરતાં, વિકસ્વર એવી કબકુંકુમુદ અને કમલની સપત્તિવાળી માલાને ધારણ કરતાં, એવા જિનેશ્વરદેવાની તમે स्तुति ४........ [१४] समास - व पुर्व्यथाकदम्बकैः – वपुषः व्यथा: - वपुर्व्यथाः, ('ष. तं. पु. ) वपुर्व्यथानां कदम्बकानि-वपुर्व्यथाकदम्बकानि तैः व पुर्व्यथाकदम्बकैः ( ष. त. पु.) अवशतपत्त्रसम् - अवशाः तपन्तः साः यस्मिन् तद्-अवशतपत्त्रसम्, तद्-अवशतपत्त्रसम् । ( स. बहु. ब. त्री . ) जिनोत्तमान् — जिनेषु उत्तमा: - जिनोत्तमाः, तानू - जिनोत्तमान् । (स. त.पु.) " स्फुरत्कदम्बकैरवशतपत्रसम्पदम् — कदम्बाश्च कैरवाणि च शतपत्राणि च - कदम्बकैरवशतपत्राणि ( इ. द्व.) कदम्बकैरवशतपत्राणाम् सम्पद्-कदम्बकैरवशतपत्रसम्पद्, ( प त पु. ) स्फुरन्ती कदम्बकैरवशतपत्रसम्पद् यस्यां सा-स्फुरत्कदम्बकैरवशतपत्रसम्पद, ताम् - स्फुरत्कदम्ब - कैरवशतपत्रसम्पदम् । ( स. ब. श्री. ) स सम्पदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तप: शमावहन्नतनुत मोहरोदिते ॥ ३ ॥ ७५ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy