SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भोमल्लिनाथमिनस्तुतिः [११३] समास मल्लिनाथ !-मल्लिः नाम यस्य सः-मल्लिनामा, (स. ब. बी.) मल्लिनामा नाथः-मल्लिनाथः, तत्संवोधनम्-मल्लिनाथ ! (म.प.लो.क.) प्रियगुरोचिः-प्रियङ्गवत् रोचिः यस्य सः-प्रियङ्गुरोचिः । ( उप. ब. बी.) . अरुचिरोचिताम्-रुचिरा चासौ उचिताश्च - रुचिरोचिता, (वि. उभ. प. क.) न रुचिरोचिता-अरुचिरोचिंता, ताम्-अरुचिरोचिताम् । (न. त. पु.) ... वररुचिमण्डलोज्ज्वल:- रुचीनां मण्डलम् - रुचिमण्डलम् , ( ष. त. पु.) वरं च तद् रुचिमण्डलं च-वररुचिमण्डलम् , (वि.पू.क.) वररुचिमण्डलेन (कृतः) उज्ज्वल:-वररुचिमण्डलोज्ज्वलः, 'तृतीया०' ३।१।६५...( तृ. त. पु.)। अचिररुचिरोचिताम्बरम्-न चिरा-अचिरा, (न. त. पु.) अचिरा रुचिः यस्याः सा- अचिररुचिः, ( स. व. बी.) अचिररुच्या रोचितम्-अचिररुचिरोचितम् , (तृ. त. पु.) अचिररुचिरोचितं च तद् अम्बरं च- अचिररुचिरोचिताम्बरम् , तद् - अचिररुचिरोचिताम्बरम् । (वि. पू. क.) जवाद्गतं जगदवतो वपुर्यथा___ कदम्बकैरवशतपत्त्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत् कदम्बकैरवशतपत्रसम्पदम् ॥२॥७४ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy