SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [११२) श्री शोभनस्तुलिचतुर्विंशतिका असमतनुभा-तनोः भा-तनुभा, (प. त. पु. ) असमा तनुभा यस्याः सा-असमतनुभा । ( स.ब.बी.) ... कृतधीरसमदवैरिवधा-मदेन सहिताः-समदाः, ( तृ.त.पु.) धीराश्च ते समदाश्च-धीरसमदाः, ( वि. उभ. प. क.) धीरसमदाः वैरिणः धीरसमदवैरिणः, ( वि. पू. क. ) धीरसमदवैरिणां वधः-धीरसमदवैरिवधः, (ष.त.पु.) कृतः धीरसमदवैरिवधः यया सा-कृतधीरसमदवैरिवधा । (स.ब.बी.) महारिभिः-अराः सन्ति येषाम् तानि-अरीणि, 'अतोऽनेक०' ७।२।६....इन् , महान्ति च तानि अरीणि च-महारीणि,...तैः-महारिभिः । 'सन्महत्' ३।१।१०७...( वि.पू.क.) . ॥ श्रीमल्लिनाथजिनस्तुतिः ॥ (रुचिरा-छन्दः) . नुदंस्तन प्रवितर मल्लिनाथ ! मे प्रियङगुरोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्ज्वल: प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥१॥७३॥ अन्वय-मल्लिनाथ ! गुरो! अरुचिरोचितां तनुं नुदन् , प्रियङ्गुरोचिः, वररुचिमण्डलोज्ज्वलः, अचिररुचिरोचिताम्बरं विडम्बयन् , मे प्रियं वरं प्रवितर । અર્થ–હે મલ્લિનાથ સ્વામિન્ ! ખરાબ અને અગ્ય એવા શરીરને દૂર ફેંકત, પ્રિયંગુ વૃક્ષનાં જેવી કાતિવાળા, ઉત્તમ ભામંડલવડે મનોહર, વીજળીવડે પ્રકાશિત એવા આકાશને વિડંબના ४२ते। मे। तुमने प्रिय-स. १२६न मा५...:
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy